S__1564696.jpg

“Mā, bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha –  ‘sassato loko’ti vā  ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’ nti vā ‘aññaṃ jīvaṃ aññaṃ sarīra’ nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Taṃ kissa hetu? Nesā, bhikkhave, cintā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. “Cintentā ca kho tumhe, bhikkhave, ‘idaṃ dukkha’

聖小尼 發表在 痞客邦 留言(0) 人氣()

  44857151_2154946577857483_7595084900546379776_n.jpg

問:我有一事不明,那些有疾病的南傳禪師們,為什麼不用禪定力去治療自己的病呢?

聖小尼 發表在 痞客邦 留言(0) 人氣()

                 13407295_957488284377060_652802143403131876_n.jpg

“Mā, bhikkhave, pāpake akusale vitakke vitakkeyyātha, seyyathidaṃ kāmavitakkaṃ, byāpādavi- takkaṃ, vihiṃsāvitakkaṃ. Taṃ kissa hetu? Nete, bhikkhave, vitakkā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. “Vitakkentā ca kho tumhe, bhikkhave, ‘idaṃ dukkha’nti vitakkeyyātha, ‘ayaṃ dukkhasamudayo’ti vitakkeyyātha, ‘ayaṃ dukkhanirodho’ti vitakkeyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti vitakkeyyātha. Taṃ kissa hetu? Ete, bhikkhave, vitakkā atthasaṃhitā ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. “Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. . (Sacca saṃyutta samādhivagga)

聖小尼 發表在 痞客邦 留言(0) 人氣()

            41147376_2093476827337792_4212788800507609088_n.jpg

sīlabbataparāmāsa 戒禁取是邪見心所的呈現方式。

聖小尼 發表在 痞客邦 留言(0) 人氣()

               images.jfif

善男子經(《相應部·諦相應》第 3經) Kulaputta sutta

聖小尼 發表在 痞客邦 留言(0) 人氣()

37602544_960319810817235_6530182458543964160_n.jpg

吸進、呼出,就像這樣持續下去!即使有人頭上腳下倒立,也別在意。只要持續將注意力放在入息與出息上。專注覺知呼吸,只管持續做它。

聖小尼 發表在 痞客邦 留言(0) 人氣()

     44726413_2101387183224825_7305011854575665152_n.jpg

“Sāvatthiyaṃ viharati …pe… “dasabalasamannā- gato, bhikkhave, tathāgato catūhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti– ‘iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo. Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti”. “Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte kho, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhāpabbajitena kulaputtena vīriyaṃ ārabhituṃ– ‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’”ti.

聖小尼 發表在 痞客邦 留言(0) 人氣()

  640_46481340ae6251b346782f80234091e3.jpg

在意外中痛失八位親人的董家女兒,還反過來安慰駕駛尤振仲。劉人瑋攝

聖小尼 發表在 痞客邦 留言(0) 人氣()

              40940679_1828398050606514_6914309524450967552_n.jpg

此經出自《經集·蛇品》,又名《身離欲經》。這是佛陀對一國之美人難達(Janapadakalyāṇi Nandā)做的一個開示,她因自負於自己的美麗而不去拜見佛陀。

聖小尼 發表在 痞客邦 留言(0) 人氣()

                WeChat 圖片_20181031103130.bmp

我皈依佛教,並非由於接受了哪一位佛教高僧或居士的教導,純粹是一種神秘經驗,是非常痛苦和艱難的過程。

聖小尼 發表在 痞客邦 留言(0) 人氣()

                  40684434_2044719329174781_5230726767265710080_n.jpg

僧眾應努力追隨導師佛陀。圓滿的佛陀慈愛和悲憫一切眾生,無論敵友,佛陀皆平等善待。即使菩薩在證悟佛果前也同樣如此修持。

聖小尼 發表在 痞客邦 留言(0) 人氣()

  LA02_007.jpg

其實這就是世間的文化。每個人都害怕被罵被懲處,所以不知不覺中,漸漸被同化,所謂的良心道德也就這樣逐漸消失。

聖小尼 發表在 痞客邦 留言(0) 人氣()

     30741825_1855851304445082_3117803655944732672_n.jpg

猶如所有的大河,當它們匯入海洋之後,皆捨棄先前的名字,唯稱“大海”。就像這樣,來自不同國家、不同民族、不同種姓的善男子,當他們於世尊所說的法、律中出家,出家之後皆捨棄先前的名字、族姓,唯稱“沙門釋迦子”。從此,他們成為佛陀遺產的繼承者。

聖小尼 發表在 痞客邦 留言(0) 人氣()

       v2-8ec17e1f735e9591ec017a48284cf671_1200x500.jpg

人的一生會遇見很多人,有些對你來說很重要,有些可能只是偶爾見個面,有些只有一面之緣,但他們真實地,出現在你的生命中...

聖小尼 發表在 痞客邦 留言(0) 人氣()

     31960541_1637056203058611_1342023520170803200_n.jpg


聖小尼 發表在 痞客邦 留言(0) 人氣()

1ee428a8f574c9301db2fbb243bdb334.jpg

▲示意圖/攝影者Patrik Nygren, flickr CC License

聖小尼 發表在 痞客邦 留言(0) 人氣()

                      40919602_2045891645724216_3584178512346480640_n.jpg

善男子為苦所害,為解脫輪迴選擇出家。“比庫”一詞意為“理解輪迴之苦的人。”比庫忘失對輪迴的悚懼會障礙修行。思惟輪迴之苦越多,越能提高修習沙門法的喜悅。因此,比庫應常憶念輪迴之苦。

聖小尼 發表在 痞客邦 留言(0) 人氣()

   44283497_2164170453797405_2319670003588136960_n.jpg

「終究有一天,孩子會開始與父母爭奪人生大小事的主導權。這不但是孩子成長過程中自然與必經的歷程,也是作為父母需要面對的人生功課。好好度過這一關,彼此都能有所學習與成長,未來的關係也將更能彼此支持、相互滋養」

聖小尼 發表在 痞客邦 留言(0) 人氣()

                 S__1376262.jpg

如來在《中部·遮堵瑪經》(Cātuma sutta)和《增支部·四集》中提到,如同人走進水中將面臨四種怖畏,善男子於佛教出家也會面臨四種怖畏:波浪的怖畏、蛟龍的怖畏、漩渦的怖畏、鱷魚的怖畏。

聖小尼 發表在 痞客邦 留言(0) 人氣()

  S__1490947.jpg

偶聞身邊又多了一位患癌症的朋友,對於她生病我沒有感到意外,她的家庭關係一直很糟。

聖小尼 發表在 痞客邦 留言(0) 人氣()

                       9603.jpg

Aññā hi lābhūpanisā, aññā nibbānagāminī; Evametaṃ abhiññāya, bhikkhu buddhassa sāvako; Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.” Dhammapada Bālavagga

聖小尼 發表在 痞客邦 留言(0) 人氣()

   40766732_2040126216017589_8685742444651741184_n.jpg

以下兩種人的修行是非常難的。

聖小尼 發表在 痞客邦 留言(0) 人氣()

  22365692_1325788107550779_3900758241915326112_n.jpg

佛陀第一次訪問咖畢勒瓦土(古譯:迦毗羅衛城)時, 於空中用黃金鋪成一條經行道,站在上面說法,以降服釋迦族人的傲慢。雖然他們聽法、禮敬後離去,卻沒人邀請佛陀次日應供。淨飯王心想:“世尊會來我的宮殿托缽。” 便為包括世尊在內的兩萬比庫準備了食物。

聖小尼 發表在 痞客邦 留言(0) 人氣()

w644.jfif

**黃致豪沒見過親生母親。1歲時,他被寄養在親戚家中,10歲才與父親、繼母同住,然而親子關係疏離,國中遭到霸凌,成長過程中的孤獨、憤怒、悲傷,讓他成為個性反叛的律師。

聖小尼 發表在 痞客邦 留言(0) 人氣()

30728754_1853885327975013_2564200603626504192_n.jpg

如來告知在如此至上、稀有教法裡出家的法子們,應 秉持何種精進力方可體證未曾有之法。

聖小尼 發表在 痞客邦 留言(0) 人氣()

🌎帶頭對抗全球暖化,刻不容緩!
      

聖小尼 發表在 痞客邦 留言(0) 人氣()

    30716619_1852025411494338_2959537504111296512_n.jpg

 

聖小尼 發表在 痞客邦 留言(0) 人氣()

              1.jpg

很多人認為馬戲團的表演相當精采,因此從以前到現在有許多人都願意花錢去觀賞這一系列的特技表演!不過也許你看了以下的畫面之後,你也許會再也不會鼓勵人們花錢欣賞馬戲團表演,因為...

聖小尼 發表在 痞客邦 留言(0) 人氣()

                       S__1564698.jpg

“Dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā. Katame dasa?

聖小尼 發表在 痞客邦 留言(0) 人氣()

  

【TED Talk】哈佛醫學院神經科學家談正念冥想如何改變大腦

聖小尼 發表在 痞客邦 留言(0) 人氣()