讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

 

第六品.智者品 Paṇḍitavagga


76.若見彼智者,能指示過失,並能譴責者,當與彼為友;
   猶如知識者,能指示寶藏,與彼智人友,定善而無惡。

   Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
   Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
   Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.


77.訓誡與教示,阻他人過惡。
   善人愛此人,但為惡人憎。

   Ovadeyyānusāseyya, asabbhā ca nivāraye;
   Sataṃ hi so piyo hoti asataṃ hoti appiyo.


78.莫與惡友交,莫友卑鄙者。
   應與善友交,應友高尚士。

   Na bhaje pāpake mitte, na bhaje purisādhame;
   Bhajetha mitte kalyāṇe, bhajetha purisuttame.


79.得飲法水者,心清而安樂。
   智者常喜悅,聖者所說法。

   Dhammapīti sukhaṃ seti, vippasannena cetasā;
   Ariyappavedite dhamme, sadā ramati paṇḍito.


80.灌溉者引水,箭匠之矯箭,
   木匠之繩木,智者自調御。

   Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ;
   Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.


81.猶如堅固巖,不為風所搖,
   毀謗與讚譽,智者不為動。

   Selo yathā ekaghano, vātena na samīrati;
   Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.


82.亦如一深池,清明而澄淨,
   智者聞法已,如是心清淨。

   Yathāpi rahado gambhīro, vippasanno anāvilo;
   Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā.


83.善人離諸欲,不論諸欲事。
   苦樂所不動,智者無喜憂。

   Sabbattha ve sappurisā cajanti, na kāmakāmā lapayanti santo;
   Sukhena phuṭṭhā atha vā dukhena, na uccāvacaṃ paṇḍitā dassayanti.


84.不因自因他,智者作諸惡,不求子求財、及謀國作惡。
   不欲以非法,求自己繁榮,彼實具戒行,智慧正法者。

   Na attahetu na parassa hetu, na puttamicche na dhanaṃ na raṭṭhaṃ;
   Na iccheyya adhammena samiddhimattano, sa sīlavā paññavā dhammiko siyā.


85.於此人群中,達彼岸者少。
   其餘諸人等,徘徊於此岸。

   Appakā te manussesu, ye janā pāragāmino;
   Athāyaṃ itarā pajā, tīramevānudhāvati.


86.善能說法者,及依正法行,
   彼能達彼岸,度難度魔境。

   Ye ca kho sammadakkhāte, dhamme dhammānuvattino;
   Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.


87.應捨棄黑法,智者修白法,
   從家來無家,喜獨處不易。

   Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;
   Okā anokamāgamma, viveke yattha dūramaṃ.


88.當求是法樂,捨欲無所有,
   智者須清淨,自心諸垢穢。

   Tatrābhiratimiccheyya, hitvā kāme akiñcano;
   Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.


89.彼於諸覺支,正心而修習。遠離諸固執,
   樂捨諸愛著,漏盡而光耀,此世證涅槃。

   Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

   Ādānapaṭinissagge, anupādāya ye ratā;

   Khīṇāsavā jutimanto, te loke parinibbutā.


   

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()