讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 


第二十三品.象品 Nāgavagga


320.如象在戰陣,堪忍弓箭射,
    我忍謗亦爾。世多破戒者。

    Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;
    Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.


321.調御象可赴集會,調御象可為王乘。
    若能堪忍於謗言,人中最勝調御者。

    Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;
    Danto seṭṭho manussesu, yotivākyaṃ titikkhati.


322.調御之騾為優良,信度駿馬為優良,
    憍羅大象亦優良,自調御者更優良。

    Varamassatarā dantā, ājānīyā ca sindhavā;
    Kuñjarā ca mahānāgā, attadanto tato varaṃ.


323.實非彼等車乘,得達難到境地,
    若人善自調御,由於調御得達。

    Na hi etehi yānehi, gaccheyya agataṃ disaṃ;
    Yathāttanā sudantena, danto dantena gacchati.


324.如象名財護,泌液暴難制,
    繫縛不入食,惟念於象林。

    Dhanapālo nāma kuñjaro, kaṭukabhedano dunnivārayo;
    Baddho kabaḷaṃ na bhuñjati, sumarati nāgavanassa kuñjaro.


325.樂睡又貪食,轉側唯長眠,
    如豬食無厭,愚者數入胎。

    Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;
    Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.


326.我此過去心,任意隨所欲,隨愛好遊行。
    我今悉調伏,如象師持鈎,制御泌液象。

    Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
    Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.


327.當樂不放逸,善護於自心。
    自救出難處,如象出泥坑。

    Appamādaratā hotha, sacittamanurakkhatha;
    Duggā uddharathattānaṃ, paṅke sannova kuñjaro.


328.若得同行伴,善行富智慮,
    能服諸艱困,欣然共彼行。

    Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
    Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.


329.若無同行伴,善行富智慮,
    應如王棄國,如象獨行林。

    No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
    Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.


330.寧一人獨行,不與愚為友。
    獨行離欲惡,如象獨遊林。

    Ekassa caritaṃ seyyo, natthi bāle sahāyatā;
    Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.


331.應時得友樂,適時滿足樂,
    命終善業樂,離一切苦樂。

    Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena;

    Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.


332.世中敬母樂,敬父親亦樂。
    世敬沙門樂,敬聖人亦樂。

    Sukhā matteyyatā loke, atho petteyyatā sukhā;
    Sukhā sāmaññatā loke, atho brahmaññatā sukhā.


333.至老持戒樂,正信成就樂,
    獲得智慧樂,不作諸惡樂。

    Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā;
    Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.           

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()