讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

第二十四品.愛欲品 Taṇhāvagga


334.若住於放逸,愛增如蔓蘿。
    此生又彼生,如猿求林果。

    Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;
    So plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.


335.若於此世界,為惡欲纏縛,
    憂苦日增長,如毘羅得雨。

    Yaṃ esā sahate jammī, taṇhā loke visattikā;
    Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.


336.若於此世界,降難降愛欲,
    憂苦自除落,如水滴蓮葉。

    Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;
    Sokā tamhā papatanti, udabinduva pokkharā.


337.我說此善事:汝等集於此,掘愛欲之根,如求毘羅那,
    掘去其甜根。勿再為魔王,屢屢害汝等,如洪水侵葦。

    Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
    Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;
    Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.


338.不傷深固根,雖伐樹還生。
    愛欲不斷根,苦生亦復爾。

    Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati;
    Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.


339.彼具三十六愛流,勢強奔流向欲境,
    是則彼具邪見人,為欲思惟漂蕩去。

    Yassa chattiṃsati sotā, manāpasavanā bhusā;
    Māhā vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.


340.欲流處處流,蔓蘿盛發芽。
    汝見蔓蘿生,以慧斷其根。

    Savanti sabbadhi sotā, latā uppajja tiṭṭhati;
    Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.


341.世喜悅欲滋潤,亦喜馳逐六塵。
    彼雖向樂求樂,但唯得於生滅。

    Saritāni sinehitāni ca, somanassāni bhavanti jantuno;
    Te sātasitā sukhesino, te ve jātijarūpagā narā.


342.隨逐愛欲人,馳迴如網兔。
    纏縛於煩惱,再再長受苦。

    Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito;
    Saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.


343.隨逐愛欲人,馳迴如網兔。
    比丘求無欲,故須自離欲。

    Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito;
    Tasmā tasiṇaṃ vinodaye, ākaṅkhanta virāgamattano.


344.捨欲喜林間,離欲復向欲,
    當觀於此人,解縛復向縛。

    Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati;
    Taṃ puggalametha passatha, mutto bandhanameva dhāvati.


345.鐵木麻作者,智說非堅縛。
    迷戀妻子財,是實為堅縛。

    Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca;
    Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.


346.能引墮落者,智說為堅縛。彼雖似寬緩,
    而實難解脫。斷此無著者,捨欲而出家。

    Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ;
    Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.


347.彼耽於欲隨欲流,投自結網如蜘蛛。
    斷此縛而無著者,離一切苦而遨遊。

    Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ;
    Etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.


348.捨過現未來,而渡於彼岸。
    心解脫一切,不再受生老。

    Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū;
    Sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.


349.惡想所亂者,求樂欲熾燃,
    彼欲倍增長,自作堅牢縛。

    Vitakkamathitassa jantuno, tibbarāgassa subhānupassino;
    Bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ karoti bandhanaṃ.


350.喜離惡想者,常念於不淨。
    當除於愛欲,不為魔羅縛。

    Vitakkūpasame ca yo rato, asubhaṃ bhāvayate sadā sato;
    Esa kho byanti kāhiti, esa checchati mārabandhanaṃ.


351.達究竟處無畏,離愛欲無垢穢,
    斷除生有之箭,此為彼最後身。

    Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo;
    Acchindi bhavasallāni, antimoyaṃ samussayo.


352.離欲無染者,通達詞無礙,善知義與法,
    及字聚次第,彼為最後身,大智大丈夫。

    Vītataṇho anādāno, niruttipadakovido;
    Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca;
    Sa ve ‘‘antimasārīro, mahāpañño mahāpuriso’’ti vuccati.


353.我降伏一切,我了知一切。一切法無染,
    離棄於一切,滅欲得解脫,自證誰稱師?

    Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;
    Sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.


354.諸施法施勝;諸味法味勝;
    諸喜法喜勝;除愛勝諸苦。

    Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;
    Sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.


355.財富毀滅愚人,絕非求彼岸者。
    愚人為財欲害,自害如害他人。

    Hananti bhogā dummedhaṃ, no ca pāragavesino;
    Bhogataṇhāya dummedho, hanti aññeva attanaṃ.


356.雜草害田地,貪欲害世人。
    施與離貪者,故得大果報。

    Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;
    Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.


357.雜草害田地,瞋恚害世人。
    施與離瞋者,故得大果報。

    Tiṇadosāni khettāni, dosadosā ayaṃ pajā;
    Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.


358.雜草害田地,愚癡害世人。
    施與離癡者,故得大果報。

    Tiṇadosāni khettāni, mohadosā ayaṃ pajā;
    Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.


359.雜草害田地,欲望害世人。
    施與離欲者,故得大果報。

    Tiṇadosāni khettāni, icchādosā ayaṃ pajā;
    Tasmā hi vigaticchesu, dinnaṃ hoti mahapphalaṃ.          

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()