讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

 

第二十五品.比丘品 Bhikkhuvagga


360.善哉制於眼。善哉制於耳。
    善哉制於鼻。善哉制於舌。

    Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;
    Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.


361.善哉制於身。善哉制於語。善哉制於意。
    善哉制一切,制一切比丘,解脫一切苦。

    Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
    Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
    Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.

362.調御手足及言語,調御最高之頭首,
    心喜於禪住於定,獨居知足名比丘。

    Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo;
    Ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.


363.比丘調於語,善巧而寂靜,
    顯示法與義,所說甚和婉。

    Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato;
    Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.


364.住法之樂園,喜法與隨法,
    思惟憶念法,比丘不復退。

    Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
    Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

365.莫輕自所得,莫羨他所得。

    比丘羨他得,不證三摩地。

    Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care;
    Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.


366.比丘所得雖少,而不輕嫌所得,
    生活清淨不怠,實為諸天稱讚。

    Appalābhopi ce bhikkhu, salābhaṃ nātimaññati;
    Taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.


367.若於名與色,不著我我所,
    非有故無憂,彼實稱比丘。

    Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
    Asatā ca na socati, sa ve ‘‘bhikkhū’’ti vuccati.


368.住於慈悲比丘,喜悅佛陀教法,
    到達寂靜安樂,諸行解脫境界。

    Mettāvihārī yo bhikkhu, pasanno buddhasāsane;
    Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.


369.比丘汲此舟水,水去則舟輕快。
    斷除貪欲瞋恚,則得證於涅槃。

    Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati;
    Chetvā rāgañca dosañca, tato nibbānamehisi.


370.五斷及五棄,而五種勤修。
    越五著比丘,名渡瀑流者。

    Pañca chinde pañca jahe, pañca cuttari bhāvaye;
    Pañca saṅgātigo bhikkhu, ‘‘oghatiṇṇo’’ti vuccati.


371.修定莫放逸,心莫惑於欲!
    莫待吞鐵丸,燒然乃苦號!

    Jhāya bhikkhu mā pamādo, mā te kāmaguṇe ramessu cittaṃ;
    Mā lohaguḷaṃ gilī pamatto, mā kandi ‘‘dukkhamida’’ nti ḍayhamāno.


372.無慧者無定,無定者無慧。
    兼具定與慧,彼實近涅槃。

    Natthi jhānaṃ apaññassa, paññā natthi ajhāyato;
    Yamhi jhānañca paññā ca, sa ve nibbānasantike.


373.比丘入屏處,彼之心寂靜,
    審觀於正法,得受超人樂。

    Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
    Amānusī rati hoti, sammā dhammaṃ vipassato.


374.若人常正念,諸蘊之生滅,
    獲得喜與樂,知彼得不死。

    Yato yato sammasati, khandhānaṃ udayabbayaṃ;
    Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.


375.若智慧比丘,於世先作是:
    攝根及知足,護持別解脫。

    Tatrāyamādi bhavati, idha paññassa bhikkhuno;
    Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.


376.態度須誠懇,行為須端正;
    是故彼多樂,得滅盡諸苦。

    Mitte bhajassu kalyāṇe, suddhājīve atandite;
    Paṭisanthāravuttyassa ācārakusalo siyā;
    Tato pāmojjabahulo, dukkhassantaṃ karissati.


377.如跋悉迦花,枯萎而凋謝,

    汝等諸比丘,棄貪瞋亦爾。

    Vassikā viya pupphāni, maddavāni pamuñcati;
    Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.


378.身靜及語靜,心寂住三昧,
    捨俗樂比丘,是名寂靜者。

    Santakāyo santavāco, santavā susamāhito;
    Vantalokāmiso bhikkhu, ‘‘upasanto’’ti vuccati.


379.汝當自警策,汝應自反省,
    自護與正念,比丘住安樂。

    Attanā codayattānaṃ, paṭimaṃsetha attanā;
    So attagutto satimā, sukhaṃ bhikkhu vihāhisi.


380.自為自保護,自為自依怙。
    汝應自調御,如商調良馬。

    Attā hi attano nātho, attā hi attano gati;
    Tasmā saṃyamamattānaṃ, assaṃ bhadraṃva vāṇijo.


381.比丘具歡喜心,誠信佛陀教法,
    到達寂靜安樂,諸行解脫境界。

    Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
    Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.


382.比丘雖年少,勤行佛陀教,
    彼輝耀此世,如月出雲翳。

    Yo have daharo bhikkhu, yuñjati buddhasāsane;
    Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.             

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()