945836_537512426327585_1684476104_n.jpg

剃 度 流 程

 “Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo–Paṭhamaṃ kesamassuṃ ohārāpetvā, kāsāyāni vatthāni acchādāpetvā, ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā, bhikkhūnaṃ pāde vandāpetvā, ukkuṭikaṃ nisīdāpetvā, añjaliṃ paggaṇhāpetvā, evaṃ vadehīti vattabbo – buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmī ’’ ti. ‘‘ Anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada ’’ nti.”(16 出自《律藏·大品·大犍度》)

“諸比庫!應如此令剃度,應如此令受具足戒:首先剃除鬚髮、披覆袈裟、偏袒單層上衣於一肩、蹲踞而坐,應令合掌而如是說:‘我皈依佛…’直到‘第三次,我皈依僧。’諸比庫!我允許以三皈依出家並受具足戒。”在佛陀教法的早期,僅通過皈依三寶就能被認可為出家和受具足戒。隨著比庫數量激增,也基於佛教自身的發展,佛陀不再允許僅靠三皈依便可完成具足戒的程序。

 

“Yā sā, bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, taṃ ajjatagge paṭikkhipāmi. Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetuṃ”

“諸比庫!我昔日許以三皈依為具足戒,今日以後棄之。 諸比庫!許依白四羯磨授具足戒。”
 

“三皈依具足戒”之程序改由“白四羯磨具足戒”代之(即念誦動議一次,然後三次詢問僧團是否同意,無異議後通過)。因為剃度流程並沒有變更,所以通過三皈依完成出家的程序仍延續至今。以剃除鬚髮、披覆袈裟和行三皈依共三個步驟完成出家儀式之後,戒子即成為沙馬內拉(預備比庫)。第一個環節是剃頭。如果此人已經剃頭,無需再剃。如果一位比庫將剃或令他人剃去(戒子)超過兩指寬的毛髮,哪怕只有一根,則界內所有比庫必須集會;然後欲出家者來到僧團面前,負責剃髮的比庫須念誦“Imassa bhaṇḍukammaṃ āpucchāmi”“我請求(僧團)允許(我)剃髮”一次、兩次和三次,並在開始剃髮之前得到(僧團)許可;如令全體比庫集會有困難,可以逐一拜訪並通知他們;如果在村落界場(屬無界界場)之內比庫數量太多,可將戒子帶到一個有界界場之內,並通知界內所有比庫。如果一位比庫未經通知界內所有比庫,便自行剃除(欲出家者)超過兩指寬的毛髮,犯惡作!欲出家者由老師親自剃度為最佳;或由其他比庫給予剃度時,老師在身邊指導為最佳。如果由老師親自剃度,老師應該教導戒子修習皮膚[等]五法(tacapañcaka);如果由其他比庫剃度,老師應該站於一旁,解釋如何修習五身分。這是非常重要的!

皮膚等五法業處(tacapañcaka kammaṭṭhāna)屬於四念處禪修中的身念處:觀注頭髮、體毛、指甲、牙齒和皮膚。老師要親切且清晰地解釋業處,然後將一小撮頭髮遞給欲出家者說:“孩子,看著這頭髮,將你的心導向它。頭髮的顏色如此醜陋,形狀也醜陋,氣味難聞,令人厭惡;它依血、膿、屎、尿、膽汁和痰所流之處生出,實在令人厭惡;也因它與體毛、指甲和牙齒等不淨物同生而令人厭惡。”應如此解釋頭髮的不淨,並以同樣方法解釋其他四個部分――體毛、指甲、牙齒和皮膚的不淨。此時的教導將在戒子心中植入深深的烙印。也曾有累生修習此禪法的善男子,通過修此業處而在剃度結束時斷除所有煩惱得證阿拉漢。即使他沒能證悟阿拉漢,也會將此時傳授於他的禪修業處銘記於心,將來修習時能熟練上手。這是老師不應該忘記的環節。

剃除鬚髮後,欲出家者應沐浴洗淨,用肥皂去掉俗垢。如果他能自己洗,應允許。

欲出家者沐浴洗淨後,來到界場。若父母在場,應禮敬父母雙足,與父母告別;若親族在場,也應與親族告別。隨後走到僧團前,禮敬僧團,然後頂禮戒師、蹲踞,雙手端持袈裟,請求出家。念誦如下:


“Okasa; ahaṃ bhante, pabbajjaṃ yācāmi;

Dutiyampi ahaṃ bhante, pabbajjaṃ yācāmi;

Tatiyampi ahaṃ bhante, pabbajjaṃ yācāmi. ”


“尊者,請許可我乞求出家。”(三遍)隨後,欲出家者把袈裟交給戒師,並(以巴利語)念誦:

“Sabba dukkha nissaraṇa nibbāna sacchikaraṇ-atthāya imaṃ kāsāvaṃ gahetvā pabbājetha maṃ bhante, anukampaṃ upādāya;

Dutiyampi Sabba dukkha nissaraṇa nibbāna sacchikaraṇatthāya imaṃ kāsāvaṃ gahetvā pabbājetha maṃ bhante, anukampaṃ upādāya;

Tatiyampi Sabba dukkha nissaraṇa nibbāna sacchikaraṇatthāya imaṃ kāsāvaṃ gahetvā pabbājetha maṃ bhante, anukampaṃ upādāya.”


“為了完全出離流轉之苦,證悟涅槃,請尊者出於慈愍給予那袈裟之後度我出家;第二遍,為了……度我出家;第三遍,為了……度我出家。”


欲出家者以巴利語念誦三遍後,戒師可親手為欲出家者穿袈裟;或指定由一位比庫為欲出家者披上袈裟;或讓他自己穿袈裟。授予袈裟以三種方法中的任意一種即可。穿袈裟時,欲出家者應如理省思此衣:只是為了防禦寒暑,為了防禦虻、蚊等爬蟲類的觸惱,為了遮蔽羞處。如果欲出家者不知道如何省思,戒師必須告知。欲出家者披著上衣(uttarāsaṅgha)、偏袒右肩,禮敬界場內出席的比庫,於戒師面前蹲踞,求受三皈依和沙馬內拉出家十戒。

 

受 戒 流 程

“Okāsa ahaṃ bhante, tisaraṇena saddhiṃ pabbajjā dasasīlaṃ dhammaṃ yācāmi, anuggahaṃ katvā sīlaṃ detha me, bhante;

Dutiympi ahaṃ bhante tisaraṇena saddhiṃ pabbajjā dasasīlaṃ dhammaṃ yācāmi, anuggahaṃ katvā sīlaṃ detha me, bhante;

Tatiyampi ahaṃ bhante tisaraṇena saddhiṃ pabbajjā dasasīlaṃ dhammaṃ yācāmi, anuggahaṃ katvā sīlaṃ detha me, bhante.”


“尊者!請許可我乞求三皈依和出家十戒法,請尊者在攝受後授戒給我!”(三遍)

當欲出家者以上述巴利語求授三皈依和沙馬內拉出家十戒後,即如下進行:

戒師:“Yamahaṃ vadāmi taṃ vadetha. ”“我念什麼你(你們)也跟著念。”

欲出家者:“Āma, bhante. ”“是的,尊者!”

 

戒師:“Namo tassa bhagavato arahato sammāsambhuddhassa.

欲出家者:“Namo tassa bhagavato arahato sammāsambhuddhassa. (X3)


接下來,由戒師帶領念誦三皈依文,以兩種方法念誦。
 

Makārānta(間斷讀法)

“Buddham, saraṇam, gacchāmi;

Dhammam, saraṇam, gacchāmi;

Saṅgham, saraṇam, gacchāmi.

 

Dutiyampi, Buddham, saraṇam, gacchāmi;

Dutiyampi, Dhammam, saraṇam, gacchāmi;

Dutiyampi, Saṅgham, saraṇam, gacchāmi.

 

Tatiyampi, Buddham, saraṇam, gacchāmi;

Tatiyampi, Dhammam, saraṇam, gacchāmi;

Tatiyampi, Saṅgham, saraṇam, gacchāmi.”

 

Niggahitānta(連貫讀法)

“Buddhaṃ saraṇaṃ gacchāmi;

Dhammaṃ saraṇaṃ gacchāmi;

Saṅghaṃ saraṇaṃ gacchāmi.

Dutiyampi Buddhaṃ saraṇaṃ gacchāmi;

Dutiyampi Dhammaṃ saraṇaṃ gacchāmi;

Dutiyampi Saṅghaṃ saraṇaṃ gacchāmi.

Tatiyampi Buddhaṃ saraṇaṃ gacchāmi;

Tatiyampi Dhammaṃ saraṇaṃ gacchāmi;

Tatiyampi Saṅghaṃ saraṇaṃ gacchāmi.”


以“間斷讀法”念皈依文時,單詞與單詞間應停頓(以逗號間隔)。不應連讀單詞不加停頓。但以“連貫讀法”念皈依文時,應連讀單詞中間不停頓。


以上完成之後,戒師接著念:

戒師:“Saraṇāgamanaṃ sampuṇṇaṃ. ”“三皈依已圓滿。”

欲出家者:“Āma, bhante. ”“是的,尊者!”


以上是成為沙馬內拉的程序。根據佛制,任何人成為沙馬內拉後不管是否明確表態受持十戒,他必須持守十戒。應由戒師帶領沙馬內拉念誦授十戒文。受戒方法一般由戒師決定,以下是斯里蘭卡多數戒師採用的授十戒文:

 

“Pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī, musāvādā veramaṇi, surāmeraya-majja-pamādaṭṭhānā veramaṇī, vikālabhojanā veramaṇī, nacca-gīta-vādita-visūka-dassanā veramaṇī,mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhā nā veramaṇī, uccāsayana mahāsayanā veramaṇī, jātarūpa-rajata-paṭiggahaṇā veramaṇī, imāni pabbajjā dasasikkhāpadāni samādiyāmi. Imāni pabbajjā dasasikkhāpadāni samādiyāmi. Imāni pabbajjā dasasikkhāpadāni samādiyāmi. ”


“離殺生,離不與取,離非梵行,離虛妄語,離放逸之因的諸酒類,離非時食,離觀聽跳舞、唱歌、音樂、表演,離妝飾、裝扮之因的穿戴花鬘、芳香、塗香,離高、大床座,離接受金銀。我受持此出家十種學處。我受持此出家十種學處。我受持此出家十種學處。”


接著戒師念:

戒師:“Tisaraṇena saddhiṃ pabbajjā dasasīlaṃ Dhammaṃ sādhukaṃ surakkhitaṃ katvā appamādena sampādetabbaṃ.”“在圓滿受持三皈依和出家十戒後,應以不放逸的努力而成就。”

沙馬內拉:“Āma, bhante. ”“是的,尊者!”


以下是另一種較常採用的授十戒文:

“Paṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Abhrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Musāvādā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Surā-meraya-majja-pamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Nacca-gīta-vādita-visūka-dassanā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsan aṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Uccāsayana mahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi.

 

Jātarūpa-rajata-paṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.”

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()