untitled.bmp

受用時的省思文(巴利-中文)

 

Paṭisankhā yoniso cīvaraṃ paṭisevāmi, yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasavātātapa-siriṃsapa- samphassānaṃ paṭighātāya yāvadeva hirikopīna- paṭicchādanatthaṃ.

 

我如理省思所受用之衣,只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了遮蔽羞處。

 

 

Paṭisankhā yoniso piṇḍapātaṃ paṭisevāmi, n’eva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṇkhāmi, navañca vedanāṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti.

 

我如理省思所受用的食物,不為嬉戲,不為驕慢,不為裝飾,不為莊嚴,只是為了此身住立存續,為了停止傷害,為了資助梵行。如此我將消除舊受,並使新受不生,我將維持生命、無過且安住。

 

 

Paṭisaṅkhā yoniso senāsanaṃ paṭisevāmi, yāva-deva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasa-vātātapa- siriṃsapa- samphassānaṃ paṭighātāya, yāvadeva utuparissaya vinodanaṃ paṭisallānārāmathaṃ.

 

我如理省思所受用的坐臥處,只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了免除季候的危險,而得禪坐(獨處)之樂。

 

 

Paṭisaṅkhā yoniso gilāna-paccaya-bhesajjaparikkhāraṃ paṭisevāmi, yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyāpajjhaparamatāyā’ti.

 

我如理省思所受用的病者所需之醫藥資具,只是為了消除已生起的病苦之受,為了儘量沒有身苦。

 

 

 

受用後的省思文(巴利-中文)

 

每當受用衣、食、住、藥時都須省思,這很難做到。比庫們常會因忘失等原因,無省思地受用四資具,所以有必要在第二天明相前省思當天所用的四資具。如果當天已過而無省思,則墮“借受用”。當天所用的四資具在第二天才省思則為無效。應當每日都對所用資具作受用後省思。每天晚上都要禮敬三寶,並省思當天明相出現之後使用過的資具。然後所用資具亦須在第二天明相前再省思。在黎明前就起床省思當天所要用的一切資具,這也是如法的;若做不到在明相前起床省思的人,至少應當在臨睡前省思所用過的資具。

 

Mayā paccevekkhitvā ajja yaṃ cīvaraṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapa siriṃsapa- samphassānaṃ paṭighātaya, yāvadeva hirikopīna paṭicchādanatthaṃ.

 

今天我已使用卻未經省察之衣,那只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了遮蔽羞處。

 

 

-厭惡省思文(衣):

Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ yadidaṃ cīvaraṃ, tadupabhuñjako ca puggalo dhātumattako, nissatto, nijjīvo suñño, sabbāni pana imāni cīvarāni ajigucchinīyāni imaṃ pūtikāyaṃ patvā ativiya jigucchanīyāni jāyanti.

 

這所謂的衣只是隨諸緣生起的諸界而已,那受用的人也只是諸界而已,無有情、無命、空。這一切的衣原來並不可厭,但穿在這腐臭之身後即變得極為可厭。

 

 

Mayā paccavekkhitvā ajja yo piṇḍapāto paribhutto, so n’eva davāya na madāya na maṇḍanāya na vibhūsanāya, yavādeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṇkhāmi, navañca vdanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti.

 

今天我已使用卻未經省察的食物,不為嬉戲,不為驕慢,不為裝飾,不為莊嚴。那只是為了此身住立存續,為了停止傷害,為了資助梵行。如此我將消除舊受,並使新受不生,我將維持生命、無過且安住。界-厭惡省思文(食):

 

Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ yadidaṃ piṇḍapāto, tadupabhuñjako ca puggalo dhātu mattako nissatto nijjīvo suñño, sabbo panāyaṃ piṇḍapāto ajigucchaniyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo jāyati.

 

這所謂的食物只是隨諸緣生起的諸界而已,那受用的人也只是諸界而已,無有情、無命、空。這一切的食物原來並不可厭,但到達(吃進)這腐臭之身後即變得極為可厭。

 

 

Mayāpaccavekkhitvā ajja yaṃ senāsanaṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapa siriṃ- sapa- samphassānaṃ paṭighātaya, yāvadeva utuparissaya vinodanaṃ, paṭisallānārāmatthaṃ.

 

今天我已使用卻未經省察的坐臥處,那只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了免除季候的危險,而得禪坐(獨處)之樂。界-厭惡省思文(坐臥處):

 

Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ yadidaṃ senāsanaṃ, tadupabhuñjako ca puggalo dhātu mattako, nissatto, nijjīvo, suñño, sabbāni pana imāni senāsanāni ajigucchaniyāni. Imaṃ pūtikāyaṃ patvā ativiya jigucchanīyāni jāyanti.

 

這所謂的坐臥處只是隨諸緣生起的諸界而已,那受用 的人也只是諸界而已,無有情、無命、空。這一切的坐臥 處原來並不可厭,但到達(住進)這腐臭之身後即變得極 為可厭。受用後的省思文

 

 

Mayāpaccavekkhitvā ajja yo gilāna-paccaya bhesajja-parikkhāro paribhutto, so yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyāpajjaparamatāyā’ti.

 

今天我已使用卻未經省察的病者所需之醫藥資具,那只是為了消除已生起的病苦之受,為了儘量沒有身苦。界-厭惡省思文(藥物):

 

Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ yadidaṃ gilāna-paccaya bhesajja-parikkhāro. Tadupabhuñjako ca puggalo dhātumattako nissatto nijjīvo suñño, sabbo panāyaṃ gilāna-paccaya- bhesajja-parikkhāro ajigucchanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo jāyati.

 

這所謂的病者所需之醫藥資具,只是隨諸緣生起的諸界而已,那受用的人也只是諸界而已,無有情、無命、空。這一切的病者所需之醫藥資具原來並不可厭,但吃進這腐臭之身後即變得極為可厭。

 

那些不精通巴利語的人念誦巴利版省思文可能無法完全瞭解其因緣。語言不懂,省思時就不能去除對資具的貪欲和傲慢等雜染。因此,最好學習譯為母語的省思文。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()