i5 047.JPG

善男子遠離父母、兄弟姐妹和親眷,捨棄了財產和諸多擁有之物,離家而成為非家者,只為解脫生死輪迴。他們應始終致力於守護戒德,正如以下偈頌所述:

 

“Kikīva aṇḍaṃ, camarīva vāladhiṃ;Piyaṃva puttaṃ, nayanaṃva ekakaṃ.Tatheva sīlaṃ, anurakkhamānā;Supesalā hotha, sadā sagāravā.”

“恭敬佛陀並為人喜愛之人,應善護戒律猶如犛牛護尾,母雞護蛋,母親保護她唯一的兒子,獨眼人保護他唯一的眼睛。”

 

總而言之,戒子應如上面偈頌中所說那樣,始終策勵警省持守戒律。

 

“Pātimokkhaṃ visodhento appeva jīvitaṃ jahe; Paññattam lokanāthena na bhinde sīlasaṇvaram.”

“比庫應不惜生命持守巴帝摩卡,不違犯佛所制戒。”有生必有死,無從逃脫。因護戒而死重於泰山,來世必定投生善趣。因此,許多持戒者甚至不惜付出生命代價,終證阿拉漢,永離死亡。

 

為護戒而死的比庫

曾經在印度的大道叢林裡(Mahāvattani)有一群強盜,他們用藤蔓綁架了一名長老比庫。強盜因為害怕人們知道他們住在森林裡,便不放長老離開。長老本可以切斷捆綁逃脫,但因為切斷藤蔓是罪(巴吉帝亞),長老雖可以自救卻沒有這樣做。長老被盜賊捆綁,躺在地上,放棄了求生的意願,修行觀禪七天直至證悟不還果,死後投生梵天。

在楞伽島(斯里蘭卡),也有一位長老在森林裡被羅勒蔓(羅勒蔓:又稱零陵香; 味香似薄荷的一種草本植物,常用於烹調。)捆住,此時叢林突起大火;他本可以砍斷繩子自救,但是他省思護戒比活命更重要而沒有這樣做;長老投入禪修中,並在烈火灼燒下死去,死時已證阿拉漢。之後隨五百比庫而來的長部誦者無畏長老(Thero Dīghabhānaka Abhaya)發現並認出屍體,將其火化,建塔供奉其舍利。

食芒果者帝思長老(Thero Ambakhādaka Tissa)在饑荒時行腳到更宜居住之地,因旅途勞累倍感虛弱,實在走不動了,便躺倒在一棵芒果樹下。那時有許多成熟的芒果掉落樹下,然而未經授予而自行取食是(巴吉帝亞)罪,於是長老放棄對生命的貪愛而寧可餓著。一位年老的在家信徒發現了昏倒的長老,做了芒果汁供養;讓長老休息一陣過後,便背起長老返回住處。長老被他的善心深深感動,於是修行觀禪斷一切漏,就在信徒的背上體證阿拉漢。

 

比庫們應時常提起以下高尚、聖潔的省思:

“Dhanaṃ caje yo pana aṅgahetu, Aṅgaṃ caje jīvitaṃ rakkhamāno; Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto.”

“為保肢體而財富可捨棄,為保性命而肢體可捨棄;為法顧念者,則可捨棄這一切(財富、身體、生命)。

 

 

持戒的功德

“Sāsane kulaputtānaṃ, patiṭṭhā natthi yaṃ vinā; Ānisaṃsaparicchedaṃ, tassa sīlassa ko vade.”

“教法中的善男子,除了戒之外實無其它依怙;戒德的分量,任誰不能說盡。”

 

這首偈頌表達的是:唯有戒才是世間、出世間一切美德的根基,其功德無邊。

 

“Na gaṅgā yamunā cāpi, sarabhū vā sarasvatī; Ninnagā vāciravatī, mahī vāpi mahānadī. Sakkuṇanti visodhetuṃ, taṃ malaṃ idha pāṇinaṃ; Visodhayati sattānaṃ, yaṃ ve sīlajalaṃ malaṃ.”

“恒河、亞木那河(亞木那河:即現今朱木納河,恒河支流之一。)、薩拉菩河(薩拉菩河:即現今之薩拉育河(Sarayu),恒河支流之一。)、薩羅伐底河、阿致羅筏底河(阿致羅筏底河:即現今之西拉普提河(West Rapti),恒河支流之一。)、馬希河(馬希河:古譯摩醯河,恒河支流之一。)、摩訶奈地河,都無法洗淨煩惱;唯有戒水卻能洗去貪等煩惱之垢。”

 

“Na taṃ sajaladā vātā, na cāpi haricandanaṃ;Neva hārā na maṇayo, na candakiraṇaṅkurā. Samayantīdha sattānaṃ, pariḷāhaṃ surakkhitaṃ; Yaṃ sameti idaṃ ariyaṃ, sīlaṃ accantasītalaṃ.”

“無論是帶來有雨之雲的涼風,還是金檀木、涼爽的珍珠、寶石和明月照射柔和的光輝,都無法減緩煩惱的灼燒;唯有善護之戒卻可令熱惱究竟清涼。”

 

“Sīlagandhasamo gandho, kuto nāma bhavissati; Yo samaṃ anuvāte ca, paṭivāte ca vāyati.”

“沒有哪種芬芳,能等同於戒德之香;戒香不僅隨風飄送,甚至能逆風吹送。”

 

“Saggārohaṇasopānaṃ, aññaṃ sīlasamaṃ kuto; Dvāraṃ vā pana nibbāna, nagarassa pavesane.”

“哪有和戒同樣殊勝的通天之梯呢?哪有比戒更殊勝的涅槃之門呢?”

 

“Sobhantevaṃ na rājāno, muttāmaṇivibhūsitā; Yathā sobhanti yatino, sīlabhūsanabhūsitā.”

“國王雖然盛飾摩尼珠,不如行者以戒莊嚴的光輝。

 

“Appakāpi katā kārā sīlavante mahapphalā Hontīti sīlavā hoti pūjāsakkārabhājanaṃ.”

“即使只給予持戒者小小的恩惠,也會獲得極大的利益;因此,持戒者應被禮敬、敬奉與護持。”

 

“Yā manussesu sampatti, yā ca devesu sampadā; Na sā sampannasīlassa, icchato hoti dullabhā.”

“不論人間福,以及諸天福,具戒者有願,實非難得事。”

 

“Accantasantā pana yā, ayaṃ nibbānasampadā; Mano sampannasīlassa, tameva anudhāvati.”

“諸戒成就者,彼心常追逐:無上涅槃德,究竟寂靜樂。”

 

 

《若希望經》還提到很多持戒的功德,比如受同梵行者喜歡等。總之,戒德帶來世間和出世間的所有財富。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()