9603.jpg

Aññā hi lābhūpanisā, aññā nibbānagāminī; Evametaṃ abhiññāya, bhikkhu buddhassa sāvako; Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.” Dhammapada Bālavagga

 

“一個導向世俗成就之道,另一個則導向涅槃。明瞭這一點,身為佛弟子的比庫,不應樂於世俗的成就與恭敬,而應培育捨離與不執取。” ――《法句經·愚人品》

 

由於過去世積累的福報,有人無需努力便獲得許多資具。接受如法方式獲得的東西並非錯誤,但不應對其貪求、不應因此自負、不應被其欺騙。累世福報較少的人得不到什麼供養,但他們應對所得感到滿足。有的比庫不滿足於依其過去業所應得的果報,欲尋求額外的利養,於是多多少少都要做出欺誑之類的惡行。那些想得到利養的人一點(不當的)事都不做是很難的。有人甚至為了利養犯下嚴重的惡行,如虛妄語。喜好貪圖便宜的比庫會不遺餘力、絞盡腦汁地琢磨如何獲利,也就沒有時間跟隨佛陀的教導,因此,他會與涅槃完全背道而馳。

 

出家的目的是體證涅槃。脫離涅槃之路,以邪命為生,對比庫而言是極其危險的。無論是因財富、名聲而自負的比庫,還是因利養稀缺而自卑的比庫,都不應養成逐利的習慣。有些比庫認為,如果不謀求獲利的途徑,生活會很艱難,因此以邪命過活。當知每個人都因善業投生人間,這些善業可以輔助生計。因此,比庫們不應擔憂無法生存,佛陀等聖者們曾教導:寧願死去,也不要長久以邪命而住。比庫行於涅槃之路,或許會缺少名聞利養,但不應因此而脫離涅槃之路。雖然許多人看重利養、恭敬和聲譽,但這 些對比庫來說只會帶來危險。

 

以下是世尊關於利養的教導―― “

 

Dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabba.” Lābhasakkāra Saṃyutta

 

“比庫們!利養、恭敬和聲譽是如此令人怖畏的、辛辣的、粗惡的,是到達無上離執安穩的障礙。比庫們!因此,在這裡,你們應該這麼學:‘我們要捨斷已生起的利養、恭敬、名聲,並且,不要讓已生起的利養、恭敬、名聲持續遍取我們的心。’” ――《相應部·利得與恭敬相應》

 

常能看到一些善於行持沙門法的比庫,被過度的名聞利養沖昏了頭,結果變得一無是處,貪婪又傲慢。常能看到獲得許多名聞利養的比庫與邪惡之人走得很近、被他們誤導,比庫與邪惡之人為伍常常最終會還俗、離開。這也正是為什麼世尊說:“即使因法而得的利養也是危險的。”

 

以下偈頌也提到:

 

Bahū sapatte labhati, muṇḍo saṅghāṭipāruto; Lābhī annassa pānassa, vatthassa sayanassa ca. Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ; Appalābho anavassuto, sato bhikkhu paribbaje. ”

 Tissatthera gāthā

 

“此人剃頭、穿著袈裟,受用諸多飲食、布料和臥具,滋生諸多怨敵。比庫看到如此過患,應對利養心生怖畏;只依靠最基本的佈施生活,遠離逐利的泥沼。” ――《小部·帝思長老偈》

 

此偈頌指出,得到諸多利養會滋生怨敵。常面對的怨敵有兩種:一種是嫉妒的人,他們會為比庫設置很多障礙;另一種是偽裝成朋友來佔便宜的人。第二種怨敵更加危險, 他們會引誘比庫步入歧途、令比庫受到極大的傷害,許多比庫們因此還俗。正因此種危險,帝思長老告誡同道比庫們應捨離利養、只接受少許。

 

資具較多的人應與資具較少的同修們分享,不應貪求囤積資具直至毀壞,也不應用來販賣斂財。

 

“Na ca, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassa . ” Mahāvagga cīvarakkhandhaka

 

有一條戒律是:禁止毀掉多餘的信施。毀掉信施犯惡作!(將資具)贈予親屬也屬於毀掉信施。 ――《律藏·大品·衣犍度》

 

“Anujānāmī bhikkhave, mātāpitūnaṃ dātuṃ.”

 

比庫們!我允許(將資具)給予父母。”

 

《〈律藏〉義注》中提到 “Sesañātīnam dento vinipāteti eva”(將資具給予除父母之外的其他親屬都算作毀掉信施)。比庫將得到的資具給予淨人和等待出家的人不犯;給予那些如果不交出便會加害人的人,比如國王的使節和強盜;給予來訪寺院的窮人、沒有路費的旅人,均不犯。

 

“Na ca, bhikkhave, paṇidhāya araññe vatthabbaṃ. Yo  vaseyya,  āpatti  dukkaṭassā ...  Na  ca,  bhikkhave, paṇidhāya piṇḍāya caritabbaṃ. Yo careyya, āpatti dukkaṭassa.” Pārājikāpāḷi catutthāpārājikā

 

“比庫們!不要以欲求之心住在阿蘭若(森林)。如住者,犯惡作。比庫們!不要以欲求之心乞食。如乞者,犯 惡作。” ――《律藏·比庫分別·巴拉基咖篇》

 

也就是說,比庫住於寺院(修行),不應尋求利養、 恭敬和聲譽,更不應為了食物住在這裡。即使禪修也不應以獲取利養、恭敬和聲譽為目的。

 

世間八法:利、衰、譽、毀、譏、稱、樂、苦,是世間的八種現象。此處“譽”即擁有追隨者;“毀”即沒有追隨者、孤獨。無論在家人還是比庫,沒有誰在此生能始終維持同樣的狀態,都會時常面對“利”和“衰”,比庫應積極對待。

 

不被世間八法動搖的能力叫作“如如(不動)之德” tādiguṇa),這是聖潔的品質,只有佛陀和阿拉漢們完全具備。一般來說,比庫們多少都應培育“如如(不動)之 德”的素質。因為,不具備這種素質的人將難以圓滿比庫的修行。請牢記以下對世間八法的描述:

 

Lābho alābho ca yasāyaso ca, Nindā pasaṃsā ca sukhaṃ dukhañca; Ete aniccā manujesu dhammā, Asassatā vipariṇāmadhammā.”

 

得到與得不到,有名與無名,譏與稱,樂與苦,這些 法在人們中是無常的,非恒常的與變易法。”

 

高達德長老偈

 

以下是大阿拉漢高達德長老宣說的偈頌,比庫於此效 仿將受益頗豐:

 

1. Yathāpi bhaddo ājañño, dhure yutto dhurassaho; Mathito atibhārena, saṃyugaṃ nātivattati.

車載非常重,轅牛奮力行;好牛忍勞累,決不離套繩。

 

2. Evaṃ paññāya ye tittā, samuddo vārinā yathā; Na pare atimaññanti, ariyadhammova pāṇinaṃ.

海洋廣納水,人則喜智慧。不輕蔑他人,德行堪稱偉。

 

3. Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā; Narā dukkhaṃ nigacchanti, tedha socanti māṇavā.

人隨利害轉,又受榮衰控;斯人常痛苦,在世憂無窮。

 

4. Unnatā sukhadhammena, dukkhadhammena conatā; Dvayena bālā haññanti, yathābhūtaṃ adassino.

樂時高仰首,苦時低垂頭。愚人無真知,時時有罪受。

 

5. Ye ca dukkhe sukhasmiñca, majjhe sibbinima- ccagū; Ṭhitā te indakhīlova, na te unnataonatā.

有人於苦樂,持中不為動;貪欲既超脫,如柱甚堅定。不高亦不低,不揚亦不抑。

 

6. Na heva lābhe nālābhe, na yase na ca kittiyā; Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi ca.

得失和毀譽,榮辱和苦樂;有人不為動,從不生執著。

 

7. Sabbattha te na limpanti, udabinduva pokkhare; Sabbattha sukhitā dhīrā, sabbattha aparājitā.

水珠在荷葉,滾動不黏著;智者亦如是,處處無執著。無往而不勝,處處得福樂。

 

8. Dhammena ca alābho yo, yo ca lābho adhammiko; Alābho dhammiko seyyo, yaṃ ce lābho adhammiko.

損利而全德,損德而獲利;兩者相比較,德重利甚輕。

 

9. Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo; Ayasova seyyo viññūnaṃ, na yaso appabudd- hinaṃ.

得愚人讚譽,受智者貶斥;貶斥有意義,讚譽無價值。

 

10. Dummedhehi pasaṃsā ca, viññūhi garahā ca yā; Garahāva seyyo viññūhi, yaṃ ce bālappasaṃ- sanā.

蠢人來稱頌,智者來責駡。兩者相比較,責駡益處大。

 

11. Sukhañca kāmamayikaṃ, dukkhañca paviveki- yaṃ; Pavivekadukkhaṃ seyyo, yaṃ ce kāmamayaṃ sukhaṃ.

欲愛得樂,遠離是苦;兩者相較,遠離更好。

 

12. Jīvitañca adhammena, dhammena maraṇañca yaṃ; Maraṇaṃ dhammikaṃ seyyo, yaṃ ce jīve adhammikaṃ.

違德可求生,持德可招死。兩者相比較,寧死勿偷生。

 

13. Kāmakopappahīnā ye, santacittā bhavābhave; Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.

離群索居者,澹泊無愛恨;大事和小事,有智無貪瞋。

 

14. Bhāvayitvāna bojjhaṅge, indriyāni balāni ca; Pappuyya paramaṃ santiṃ, parinibbantināsavā.

修習諸覺支,法力得增進;達至上寂靜,無漏般涅槃。

 

描寫沙門品德的偈頌

 

以下一系列偈頌由小善賢(給孤獨長者的女兒小須跋陀)誦出,以便向家翁描述沙門的優秀品德,該偈頌記載於 《〈法句經·雜品〉義注》之〈小須跋陀事〉。偈頌如下:

 

1. Santindriyā santamānasā, santaṃ tesaṃ gataṃ ṭhitaṃ; Okkhittacakkhū mitabhāṇī, tādisā samaṇā mama.

沙門諸根寂靜,他們的心平靜,行住亦平靜。眼簾低垂,言語切中要點。這是我(所恭敬)的沙門。”

 

2. Kāyakammaṃ suci nesaṃ, vācākammaṃ anāvilaṃ; Manokammaṃ suvisuddhaṃ, tādisā samaṇā mama.

沙門身清淨,語清淨,意清淨。這是我(所恭敬)的沙門。”

 

3. Vimalā saṅkhamuttābhā, suddhā antarabāhirā; Puṇṇā suddhehi dhammehi, tādisā samaṇā mama.

沙門表裡都如一,好似貝殼和珍珠般純淨,他們的品德純淨、至善。這是我(所恭敬)的沙門。” 

 

4.Lābhena unnato loko, alābhena ca onato; Lābhālābhena ekaṭṭhā, tādisā samaṇā mama.

世人因財富而驕慢,因損失而抱怨。無論利與衰,沙門不動搖。這是我(所恭敬)的沙門。”

 

5.Yasena unnato loko, ayasena ca onato; Yasāyasena ekaṭṭhā, tādisā samaṇā mama.

世人因(擁有)追隨者而驕傲,因失去追隨者而抱怨。 無論毀與譽,沙門不動搖。這是我(所恭敬)的沙門。”

 

6.Pasaṃsāyunnato loko, nindāyāpi ca onato; Samā nindāpasaṃsāsu, tādisā samaṇā mama.

世人因讚美而驕慢,因譏諷而抱怨。無論譏與稱,沙門不動搖。這是我(所恭敬)的沙門。”

 

7.Sukhena unnato loko, dukkhenāpi ca onato; Akampā sukhadukkhesu, tādisā samaṇā mamā

世人因快樂而驕慢,因痛苦而抱怨。無論苦樂,沙門不動搖。這是我(所恭敬)的沙門。”

 

佛陀時代的比庫們

 

1.Sītavātaparittānaṃ, hirikopīnachādanaṃ; Mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.

遮於寒風,蔽於羞處;適量而食,處處知足。”

 

2.Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ; Yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.

齋無論精糙,食無論多少;心中無貪戀,只以維生足。”

 

3.Jīvitānaṃ parikkhāre, bhesajje atha paccaye; Na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.

唯為生存計,有時有所求;但意不在茲,一心斷諸漏。”

 

4.Araññe rukkhamūlesu, kandarāsu guhāsu ca; Vivekamanubrūhantā, vihaṃsu tapparāyanā.

阿蘭若樹下,山中石洞前;精進求輕安,清淨無染著。”

 

5.Nīcā niviṭṭhā subharā, mudū atthaddhamānasā; Abyāsekā amukharā, atthacintā vasānugā.

溫順而虔誠,少欲易供養;心淨言語少,多向善義想。”

 

6.Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ; Siniddhā teladhārāva, ahosi iriyāpatho. “

行路用齋儀,坦然顯雅趣;舉止如涓流,幽靜而細膩。”

 

7.Sabbāsavaparikkhīṇā, mahājhāyī mahāhitā; Nibbutā dāni te therā, parittā dāni tādisā.

無漏禪修者,可敬大長老;如今俱入滅,賢者亦甚少。”

Pārāpariyathera gāthā――《小部·帕拉薩利耶長老》

 

以上偈頌由帕拉薩利耶長老於 2500 年前佛陀般涅槃不久後誦出。雖然當今的比庫很難如此行持,但仍需盡可能努力效仿古時候比庫們的威儀。

 

適合出家的人

 

1. Anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati; Apeto damasaccena, na so kāsāvamarahati.

人未斷貪欲,卻著黃僧衣; 無戒遠離義,黃衣不適宜。”

 

解經:若人煩惱粗重,貪欲熾盛,無法調伏諸根,語言虛誑,此人不適合出家。

 

2.Yo ca vantakāsāvassa, sīlesu susamāhito; Upeto damasaccena, sa ve kāsāvamarahati.

有人斷貪欲,持戒束身語; 身著黃袈裟,自然甚適宜。”

 

解經:若人已無粗重的煩惱,自律、善持戒、守護諸根、說真實語,此人適合出家。

 

3.Vipannasīlo dummedho, pākaṭo kāmakāriyo; Vibbhantacitto nissukko, na so kāsāvamarahati.

有人無戒律,癡愚而放任;擾亂無淨法,黃衣不適宜。”

 

解經:破戒、愚蠢、任性、縱欲、心迷亂、不純淨, 此人不適合出家。

 

4.Yo ca sīlena sampanno, vītarāgo samāhito; Odātamanasaṅkappo, sa ve kāsāvamarahati.

 

有人持戒律,無欲念守一; 心境常清淨,黃衣甚適宜。”

 

解經:具戒、離貪欲、心寂靜、收攝六根,心思純潔, 此人適合出家。

 

5.Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati; Odātakaṃ arahati, kāsāvaṃ kiṃ karissati. (Phussathera gāthā) “

有人心動搖,傲慢而空虛; 癡愚不守戒,白衣甚適宜。”

 

解經:躁動散亂、浮誇,愚而無戒者,此人適合當白衣,袈裟能為他帶來什麼?即使身穿袈裟也是無用的。 ――《小部·菩須長老偈》

 

6.“Uddhato capalo bhikkhu, paṃsukūlena pāruto; Kapīva sīhacammena, na so tenupasobhati.” Mahākassapathera gāthā

“如有比庫僧,浮躁多變易;雖著糞掃衣,如猴覆獅皮。” ――《小部·大迦葉長老偈》

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()