30741825_1855851304445082_3117803655944732672_n.jpg

猶如所有的大河,當它們匯入海洋之後,皆捨棄先前的名字,唯稱“大海”。就像這樣,來自不同國家、不同民族、不同種姓的善男子,當他們於世尊所說的法、律中出家,出家之後皆捨棄先前的名字、族姓,唯稱“沙門釋迦子”。從此,他們成為佛陀遺產的繼承者。

佛陀有兩種遺產:法的遺產與物質的遺產。 

其中,法的遺產有兩種:“無差別法遺產”和“有差別法遺產”。“無差別法遺產”指四種聖道、四種沙門果和涅槃九種出世間法;“有差別法遺產”指為體證九種出世間法而修的持戒等善行。由於世尊發現、體證並教導弟子們,眾生才能夠體證,否則沒有人能知道這九種出世間法,更別說去體證了。這些可體證道、果和涅槃之法,由佛陀教導,因此它們是佛陀的遺產。“有差別 法”係指導向涅槃的諸善行,因被佛陀所發現,所以也是佛陀的遺產。

“物質的遺產”也有兩種:“無差別物質遺產”和“有差別物質遺產”。其中,“有差別物質遺產”指比庫以袈裟、食物、住所、醫藥的形式所接受的四資具。基於世尊制定的戒律,僧人可接受四資具。因此,四資具也是佛陀的遺產。一些人因為遵照佛陀的教導,通過持戒、佈施、禪修的善行,在人界和天界如願獲得世間的福報,此等人天福報是“無差別物質遺產”。因為它們是由奉行佛陀所教而得,所以是佛陀的遺產。在這兩種遺產中,佛陀期望弟子們獲得法的遺產。

“Dhammadāyādā me bhikkhave, bhvatha mā āmisa dāyādā; atthi me tumhesu anukampā. Kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ Tumhe ca me bhikkhave, āmisadāyādā bhaveyyātha, no dhammadāyādā. tumhepi tena ādiyā bhaveyyātha, āmisa dāyādā satthusāvakā viharanti, no dhammadāy- ādāti. Ahampitena ādiyo bhaveyyaṃ āmisadāyādā satthu sāvakā viharanti, no dhammadāyādāti.”

“比庫們!你們要成為我的法之繼承人,不要成為財物之繼承人。我(出於)對你們的憐愍而想:弟子們是否能成為我的法之繼承人,而不是財物之繼承人。”

“比庫們!如果你們成為我的財物之繼承人,你們因此會被指責:‘大師的弟子們住於財物之繼承人,而不是法之繼承人。’我也因此會被指責。” ――《中部·法嗣經》

這段開示表明,世尊的弟子應繼承法的遺產,它比物質遺產更殊勝。那些完全不為體證涅槃做任何努力,卻熱衷於建設寺院、期待名聞利養的比庫,他們只是物質遺產的獲得者而已。僧人不可能完全拒絕物質、脫離物質而生活。世尊授予弟子物質遺產,因為物質是生活所必需的。但是,比庫接受物質時,應猶如生病服用藥物般無有貪求。 如果比庫對物質毫無執著,按照《聖種之法》的教導完善自己,視修行為最緊迫之事,跟隨佛陀的教導如法接受、使用四資具,此人已成為法的繼承者。

 

聖典法

聖典法(Pariyatti Dhamma)由世尊教導的三藏組成, 導向體證“無差別法”――四種聖道、四種沙門果和涅槃。聖典法是佛陀的遺產,比庫應當繼承。學得聖典法有三種方式,其中兩種是如法的,一種為非法的。 此三種方式為:毒蛇喻教理學習“ Alagaddūpama pariyatti”、求度脫教理學習“Nittharaṇattha pariyatti” 和司庫教理學習“Bhaṇḍāgārika pariyatti”。 “Alagadda”意為毒蛇,“毒蛇喻教理學習”就好像以錯誤的方法捉蛇(會被毒蛇所傷)。捕蛇人在森林裡看見一條大蛇,如果他抓住蛇尾或者蛇身,就會被蛇反咬而死於非命,或遭受極大痛苦。同理,如果比庫學習佛法是為了想要贏得辯論、躲避爭執,成為顯赫尊貴之人;或是獲取利養、聲譽和讚揚,恰如以不正確的方法抓蛇,必受傷害而無益。

僧眾學法時抱有如此幼稚的想法,是不能理解法的。這樣學法只會增長其內心的麻木、自負、傲慢和貪婪等不善法。這些不善法令比庫歪曲法。世尊所教之法本為體證涅槃,比庫卻因在說法時自讚毀他而在死後墮入地獄;有些比庫把學法作為謀生的手段,他們認為不會佛法開示將難以維持生計。這就是毒蛇喻教理。

學習佛法應以去除無明、了知世間本質(是苦),糾正錯誤、如法禪修和保護戒行為目的。只有以正確動機學

法的人才會見法,以正確動機學到的法才能導向涅槃。因此此種學法方式稱為“求度脫教理”(Nittharaṇattha pariyatti),也稱“求出離教理”(Nissaraṇattha pariyatti)。

即便是已拔除一切煩惱而獲實修之利的阿拉漢們,仍要為保護教法而學習教理。阿拉漢的學法方式被稱作 “司庫教理”。(參考《法嗣經》和《蛇譬喻經》)

不退法──福祉的條件 Aparihāniya Dhamma

1. Yāvakīvañca, bhikkhave, bhikkhū  abhiṇhaṃ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

2. Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

3. Yāvakīvañca, bhikkhave, bhikkhū apaññattaṃ na paññapessanti, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

4. Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

5. Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṃ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

6. Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

7. Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṃ upaṭṭhapessanti – ‘ kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyu ’ nti. Vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

其含義如下:

1.“比庫們!只要比庫們經常聚集、多集會,則比庫們增勝可期,無有衰亡。”

2.“比庫們!只要比庫們同心協力地集合、行動、處理僧務,則比庫們增勝可期,無有衰亡。 ”

3.“比庫們!只要比庫們不立未立者,不廢已立者,遵照奉行往昔所設立的諸學處而運作,則比庫增勝可期,無有衰亡。”

4.“比庫們!只要比庫們尊敬、敬重、禮敬、孝敬上座、長老、僧團師父、僧團領袖,並思量他們的忠告,則比庫增勝可期,無有衰亡。”

5.“比庫們!只要比庫們不屈服於已生的導致輪迴的貪欲,則比庫增勝可期,無有衰亡。”

6.“比庫們!只要比庫們樂以阿蘭若、寺院為居所,則比庫增勝可期,無有衰亡。”

7.“比庫們!只要比庫們各護其念:‘是否未曾來過的梵行同修願來,而已來到的則願安穩樂住?’那麼眾比 庫增勝可期,無有衰亡。” ――《長部·大般涅槃經》

其他七種(增勝)不退法(福祉法 aparihāniya Dhamma)

1. Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

2. Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

3. Yāvakīvañca, bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāratā na niddārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

4. Yāvakīvañca, bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikaratā na saṅgaṇikārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

5. Yāvakīvañca, bhikkhave, bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

6. Yāvakīvañca, bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

7. Yāvakīvañca, bhikkhave, bhikkhū na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

意思如下――

1. “比庫們!只要比庫們是不樂於造業者、不愛好造業者、不樂於致力

造業者,比庫們!比庫們的增長應該可以被預期,而非減損。

2.“比庫們!只要比庫們是不樂於言談者、不愛好言談者、不樂於致力言談者,比庫們!比庫們的增長應該可以被預期,而非減損。

3.“比庫們!只要比庫們是不樂於睡眠者、不愛好睡眠者、不樂於致力睡眠者,比庫們!比庫們的增長應該可以被預期,而非減損。

4.“比庫們!只要比庫們是不樂於聚會者、不愛好聚會者、不樂於致力聚會者,比庫們!比庫們的增長應該可以被預期,而非減損。

5.“比庫們!只要比庫們是非惡欲求者,不被惡欲求影響,比庫們!比庫們的增長應該可以被預期,而非減損。

6.“比庫們!只要比庫們沒有惡朋友、惡伴侶、惡同修者,比庫們!比庫們的增長應該可以被預期,而非減損。

7.“比庫們!只要比庫們不因中途小得而(對聖果)止步不前。比庫們!比庫們的增長應該可以被預期,而非減損。” ――《長部·大般涅槃經》

其他諸福祉法記載於《長部·大般涅槃經》。比庫若能學習定會受益匪淺。

 

庇護者之法(有益的諸緣)

比庫因庇護者之法(Nāthakaraṇa dhamma:產生保護之法)受益。在《增支部·十集·庇護(者)品》中有兩部經談到了庇護者之法。其中第一篇如下:

第一保護經

Paṭhamanāthasuttaṃ Sanāthā, bhikkhave, viharatha, mā anāthā. Dukkhaṃ, bhikkhave, anātho viharati. Dasayime, bhikkhave, nāthakaraṇā dhammā. Katame dasa?

比庫們!你們要住於有庇護者,不要無庇護者。比庫們!無庇護者住於苦;比庫們!有這十種作為庇護者之法,哪十種呢?

1. Idha, bhikkhave, bhikkhu sīlavā hoti, pātim- okkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yampi, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.

“比庫們!這裡,比庫是持戒者,他住於被波羅提木叉(今譯巴帝摩卡)的自制所防護,具足正行和行處,在微罪中看見怖畏,在學處上受持後學習,比庫們!凡比庫是持戒者,……(中略)在學處上受持後學習者,這是作為庇護者之法。”

 

2.Puna caparaṃ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti

dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampi, bhikkhave, bhikkhu bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫是多聞者、所聽聞的憶持者、所聽聞的蓄積者,凡那些開頭是善、中間是善、終結是善; 意義正確、辭句正確,說明唯一圓滿、遍清淨梵行的法,像這樣的法被他多聞、憶持、背誦、以意熟慮、以見善通達。比庫們!凡比庫是多聞者,……(中略)以見善通達者,這也是作為庇護者之法。”

 

3. Puna caparaṃ, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫有善友、善伴侶、善同修。比庫們!凡比庫有善友、善伴侶、善同修者,這也是作為庇護者之法。”

 

4. Puna caparaṃ, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ. Yampi, bhikkhave, bhikkhu suvaco hoti…pe… anusāsaniṃ, ayampi dhammo nāthakaraṇo.

 “再者,比庫們!比庫是易受教者,具備易教誨法,能忍耐、善理解教誡者。比庫們!凡比庫是易受教者,…… (中略)善理解教誡者,這也是作為庇護者之法。”

 

5. Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ…pe… alaṃ kātuṃ  alaṃ  saṃvidhātuṃ, ayampi  dhammo nāthakaraṇo.

“再者,比庫們!比庫對同梵行者各種應作(事務), 於其處,他是熟練者、不懶惰者、具足適當執行與安排的方法與思察者。比庫們!凡比庫對同梵行者……(中略)具足適當執行與安排的方法與思察者,這也是作為庇護者之法。”

 

6. Puna caparaṃ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫是愛法者,言說可意者,欣樂於阿毗達磨(abhidhamma,今譯阿毗達摩,指《論藏》。)與增上律(abhivinaya,又譯阿毗毗奈耶,意為“增上律”或“勝律”。)者。比庫們!凡比庫是愛法者,言說可意者,欣樂於阿毗達磨與增上律者,這也是作為庇護者之法。”

 

7. Puna caparaṃ, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparak- kamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫為了捨斷不善法、為了具足善法而住於發勤精進,努力勇猛堅固,不輕忽在善法上的責任。比庫們!凡比庫為了捨斷不善法、為了具足善法而住於發勤精進,努力勇猛堅固,不輕忽在善法上的責任者,這也是作為庇護者之法。”

 

8. Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītara cīvara piṇḍapāta senāsana gilānapaccaya bhesajja parikkhārena. Yampi, bhikkhave, bhikkhu santuṭṭho  hoti  itarītara  cīvara  piṇḍapāta  senāsana gilānapaccaya bhesajja parikkhārena, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫無論怎樣的衣服、飲食、住處、 病人所需的醫藥資具。比庫們!凡比庫滿足於無論怎樣的衣服、飲食、住處、病人所需的醫藥資具,這也是作為庇護者之法。”

 

9. Puna caparaṃ, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampi, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫是有念者,具備最高的念與警覺,是很久以前做過的、很久以前說過的記憶者與回憶者,比庫們!凡比庫是有念者,具備最高的念與警覺,是很久以前做過的、很久以前說過的記憶者與回憶者,這也是作為 庇護者之法。”

 

10. Puna caparaṃ, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampi, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

“再者,比庫們!比庫是有慧者,具備導向生起與滅沒之慧;聖、洞察,導向苦的完全滅盡[之慧],比庫們!比庫是有慧者,具備導向生起與滅沒之慧;聖、洞察,導向苦的完全滅盡[之慧]者,這也是作為庇護者之法。”

 

Sanāthā, bhikkhave, viharatha, mā anāthā. Dukkhaṃ, bhikkhave, anātho viharati. Ime kho, bhikkhave, dasa nāthakaraṇā dhammā ’’ ti.

“比庫們!你們要住於有庇護,不要無庇護。比庫們!無庇護者住於苦。比庫們!這是十種作為庇護者之法。” [以上為直譯,下面逐條列出月無垢長老的簡要意譯, 以助初學者理解。]

人不應無依無靠地生活,無依無靠是苦;有十種法可作比庫們的依怙。

1、避免造身口意惡業,不與不正當者結交,與具信者結交,雖於微罪亦生怖畏、持戒嚴淨,這是一種產生保護之法。戒是比庫們主要的依怙。

2、對清淨梵行之法的種種義理,學習、理解、反復思惟、見善通達,這是一種產生保護之法。學習並善巧地理解這些義理,對比庫有大利益。

3、結交善友是一種產生保護之法。

4、接受並遵循阿闍黎的建議是一種產生保護之法。

5、對於諸如縫染袈裟、維修寺院等大小活動都很能幹發心,這是一種產生保護之法。

6、喜愛佛法,樂於聆聽和教導“法”,對“增上法”和“增上律”有強烈興趣,成為一個這樣虔誠的人是一種產生保護之法。

比庫需要學習的內容包括四部分:法、增上法(阿毗達磨)、律、增上律。“法”指《經藏》。“阿毗達摩”(增上法)共七部,如《法集論》、《分別論》等。

“律”即《律藏》,指兩分別――巴拉基咖篇(Pārājikā  直譯為「他勝」,意為已被打敗或失敗。)、巴吉帝亞篇(譯為令心墮落。)。“增上律”指 《大品》、《小品》和《附隨》。

出家的目的是為了體證聖道、聖果,拔除諸煩惱並獲證涅槃。不能辨識名(nāma)、色(rūpa)則無法實修觀禪(Vipassanā 毗缽舍那。),不修觀禪則不能體證聖道、聖果。因此,僧人應修習觀禪。目標明確後,想要理解“名-色”法,應多少學習一些阿毗達摩。尤其是住林野的比庫,學習阿毗達摩和增上律是必要的。《中部·中分五十經》的《枸哩亞尼經》「Gulissāni sutta」提到:

 “āraññikenāvuso, bhikkhunā abhidhamme abhivin- aye yogo karaṇῑyo.”

 “賢友們!住林野的比庫必須努力於阿毗達摩與增上律。” 

《義注》對此段的解釋如下:

Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pāḷivasena ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme  dukatikamātikāhi  saddhiṃ  dhammaha-dayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati.

“學習《論藏》和《律藏》,應當將聖典和《義注》結合起來學習。比庫至少應學習《分別論 · 法心分別 》(Dharmahadaya vibhanga 僧伽羅語)連同兩三個 阿毗達摩的論題,否則不適合住在森林道場。此外,如果還沒有學習《律藏》及甘馬(羯磨)、非甘馬(非羯磨) 的裁定,又不能掌握兩種巴帝摩卡律儀(比庫和比庫尼巴帝摩卡律儀),也不適合住在森林道場。” ――《〈中部第 69 經〉義注》

有些僧人在森林道場裡,什麼都不學,這是不應該的。即使是住在城鎮間的僧人也應學習這些法。完全沒學過阿毗達摩(理論)的人很難領會佛法。

7、勇悍地除遣惡法修習善法,是一種產生保護之法。

8、於所得之四資具知足,是一種產生保護之法。

9、於久遠前所作所說能憶能念,是一種產生保護之法。

10、能見名色生滅之慧導向涅槃,此慧是一種產生保護之法。

比庫應努力修習此等產生保護之法至少一分,不應無依怙地過活。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()