44219799_681579428891184_5662115185146462208_n.jpg

 

 ‘‘ Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’ nti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ nappajānanti, ‘ ayaṃ dukkhanirodho ’ ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. ‘‘ Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘ idaṃ dukkha ’ nti yathābhūtaṃ pajānanti, ‘ ayaṃ dukkhasamudayo ’ ti yathābhūtaṃ pajānanti, ‘ ayaṃ dukkhanirodho ’ ti yathābhūtaṃ pajānanti, ‘ ayaṃ dukkhanirodhagāminī paṭipadā ’ ti yathābhūtaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññat- thañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī ’’ ti. (Saccasaṃyutta koṭigāmavagga)

 “比庫們!凡任何沙門或婆羅門不了知‘這是苦’,不了知‘這是苦集’,不了知‘這是苦滅’,不了知‘這是導向苦滅之道’,比庫們!對我來說,他們不是沙門或婆羅門;不是沙門中的沙門或婆羅門中的婆羅門,而且,那些大德也不以證智自作證後,在當生中具足並安住於沙門的利益或婆羅門的利益。”

“但是,比庫們!凡任何沙門或婆羅門了知‘這是苦’,了知‘這是苦集’,了知‘這是苦滅’,了知‘這是導向苦滅之道’,比庫們!對我來說,他們是沙門或婆羅門;沙門中的沙門或婆羅門中的婆羅門,而且,那些大德也以證智自作證後,在當生中具足並安住於沙門的利益或婆羅門的利益。” ――《相應部·大品·諦相應》

在這段經文中,沙門和婆羅門指的是同一群人。一個人被稱為沙門,意為他已經減少了不善行;他也被稱為婆羅門,意為他已經去除了不善行。當知這兩者均指比庫。比庫是沙門,亦是婆羅門。有時經中出現兩三個同義詞,一方面能潤色開示,另一方面可以闡明文意。

人們選擇出家成為沙門或婆羅門,通常是由於他們已去除或克服了不善行。經文指出,那些尚未了知四聖諦的人不屬於沙門中的沙門,只有證悟四聖諦的沙門才能被稱為沙門中的沙門;只有如實知見真相、成為聖者的沙門才被稱為沙門中的沙門。真正的沙門是那些體證了四種道果的人――須陀洹、斯陀含、阿那含和阿拉漢。凡夫比庫尚不能達到此境界。即使很難達到這種境界,現今的比庫仍應盡最大努力去了知四聖諦,努力地像一個真正的沙門那樣生活。以此方法精勤地修行,比庫能夠有效提升沙門性。如此努力卻不能了知聖諦的人,雖然無法在此生離苦,來世終會拔除一切煩惱,成為阿拉漢並體證涅槃。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()