S__1564696.jpg

“Mā, bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha –  ‘sassato loko’ti vā  ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’ nti vā ‘aññaṃ jīvaṃ aññaṃ sarīra’ nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Taṃ kissa hetu? Nesā, bhikkhave, cintā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. “Cintentā ca kho tumhe, bhikkhave, ‘idaṃ dukkha’

 nti cinteyyātha, ‘ayaṃ dukkhasamudayo’ti cinteyyātha, ‘ayaṃ dukkhanirodho’ti cinteyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti cinteyyātha. Taṃ kissa hetu? Esā, bhikkhave,  cintā atthasaṃhitā, esā ādibrahmacariyakā, esā  nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. “Tasmātiha, bhikkhave, ‘idaṃ dukkha’ nti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Aṭṭhamaṃ. (Saccasaṃyutta samādhivagga)

“比庫們!你們不應該思惟邪惡不善的想法:‘世界是常恒的’;或‘世界是非常恒的’;或‘世界是有邊的’ ; 或‘世界是無邊的’;或‘命即是身體’;或‘命是一, 身體是另一’;或‘如來死後存在’;或‘如來死後不存 在’;或‘如來死後存在且不存在’;或‘如來死後既非 存在也非不存在’,什麼原因呢?比庫們![因為]這些思惟不具利益,不是梵行的基礎,不導向厭、離貪、滅、寂靜、證智、正覺、涅槃。

“比庫們!當你們思惟時,應該思惟‘這是苦’,應該思惟‘這是苦集’,應該思惟‘這是苦滅’,應該思惟‘這 是導向苦滅之道’。什麼原因呢?比庫們![因為]這些思 惟具利益,這些是梵行的基礎,這些導向厭、離貪、滅、 寂靜、證智、正覺、涅槃。

“比庫們!因此,在這裡,‘這是苦’應該作努力,…… (中略)‘這是導向苦滅之道’應該作努力。” ――《相應部·諦相應·定品》

世界上許多人思考諸如此類的問題――“是否有靈魂存在?靈魂和五蘊會同時滅去嗎?即使五蘊滅去,靈魂會延續一世又一世而永恆存在嗎?”人們談論著這些問題。 每一個個體從自己的知識層面(以智力)去思考,期望能了悟真相,這是不實際的。人們以思考(分析)和偏執的信仰去相信靈魂恒久存在,此人無法照見實相,錯見反而會加深。相信靈魂和五蘊一起斷滅,沒有來生的人們也同樣無法照見實相。對這些問題充滿疑惑的人會變得更加疑惑,最終傷害了自己。

所以如來說:“Mā bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha.”

“諸比庫!不要思惟惡、不善之法。”

“有靈魂嗎?沒有靈魂嗎?靈魂是永恆的嗎?靈魂不是永恆的嗎?有他方世界嗎?沒有他方世界嗎?”解決所有這些疑問並滅盡諸苦的唯一方法就是了知四聖諦。當一個人如此修習,所有以上提到的問題都會迎刃而解。因此,希望在教法中出家的善男子不要將時間荒廢在思考和談論無意義的話題上,要相信如來並遵從他的建議,只專注在四聖諦(的修行)上。願你們深思!願你們通過禪修如願了知實相。

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()