289553920_5542751359076971_3533894932452561261_n.jpg

 

這就是為什麼我總是會分享一些人的善行讓大家能培養「隨喜」的善的慣行。如果沒有培養成習慣,日後自己往生,家人做功德迴向給你,你無法隨喜他們的善行,那也是沒用的。

********

#佛陀這麼說過

#不是所有人死後都需要祭祀供品

 

(增支部第10集第177經 Jāṇussoṇisuttaṃ加努娑尼經)

 

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca–

當時,加努娑尼jāṇussoṇi婆羅門去見世尊。到達之後,他和世尊互相問候。彼此交換問候對話之後,他在一旁坐下。在一旁坐下的加努娑尼婆羅門對世尊問:

 

“Mayamassu, bho gotama, brāhmaṇā nāma. Dānāni dema, saddhāni karoma– ‘idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū’ti. Kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati; kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantī”ti?

「果德瑪,身為婆羅門的我們從事祭祀布施,我們在針對亡者的祭祀超渡時這樣祈請著:『願這樣的祭品對往生的親屬有幫助!願往生的親屬們來享用這樣的祭品!』果德瑪,是否那些祭祀布施對(他們的)亡者親屬有幫助?是否往生的親屬會來享用那些祭品呢?」

 

“Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāne”ti.

「婆羅門,在某些條件下,它並不是不可能發生。」

 

“Katamaṃ pana, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānan”ti?

「然而,果德瑪,某些條件是指什麼?不可能的情況又是指什麼?」

 

“Idha, brāhmaṇa, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

「婆羅門,在此,有人因為殺生、不予取的偷盜、邪淫、妄語、離間語、粗惡語、雜穢語、貪婪、有瞋害心、邪見,在他身體崩壞分解之後,死後往生地獄道。因為那樣的條件,地獄道眾生的活命資糧使祂在那裡生存、在那裡維繫生命。婆羅門,這是不可能的情況,祭祀的布施不會對投生在地獄的祂們有幫助。」

 

“Idha pana, brāhmaṇa, ekacco pāṇātipātī …pe… micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

「還有啊,婆羅門,在此,有人因為殺生、不予取的偷盜、邪淫、妄語、離間語、粗惡語、雜穢語、貪婪、有瞋害心、邪見,在他身體崩壞分解之後,死後往生畜生道。因為那樣的條件,畜生道眾生的食物使祂在那裡生存、在那裡維繫生命。婆羅門,這是不可能的情況,祭祀的布施不會對投生為畜生的牠們有幫助。」

 

“Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati. Yo manussānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

「還有啊,婆羅門,在此,有人因為遠離殺生、遠離不予取的偷盜、遠離邪淫、遠離妄語、遠離離間語、遠離粗惡語、遠離雜穢語、遠離貪婪、遠離有瞋害心、正見,在他身體崩壞分解之後,死後往生人道,和其他的人們一起生存。因為那樣的條件,人類的食物使他在那裡生存、在那裡維繫生命。婆羅門,這是不可能的情況,祭祀的布施不會對投生為人類的他們有幫助。」

 

“Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi, brāhmaṇa, aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ upakappati.

「還有啊,婆羅門,在此,有人因為遠離殺生、遠離不予取的偷盜、遠離邪淫、遠離妄語、遠離離間語、遠離粗惡語、遠離雜穢語、遠離貪婪、遠離有瞋害心、正見,在他身體崩壞分解之後,死後往生天道,和其他的天神們一起生存。因為那樣的條件,天界的食物使祂在那裡生存、在那裡維繫生命。婆羅門,這是不可能的情況,祭祀的布施不會對投生為天神的祂們有幫助。」

 

“Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti …pe… micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivesayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati, yaṃ vā panassa ito anuppavecchanti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ yattha ṭhitassa taṃ dānaṃ upakappatī”ti.

「還有啊,婆羅門,在此,有人因為殺生、不予取的偷盜、邪淫、妄語、離間語、粗惡語、雜穢語、貪婪、有瞋害心、邪見,在他身體崩壞分解之後,死後往生鬼道。因為那樣的條件,鬼道眾生的食物使祂在那裡生存、在那裡維繫生命,或者依靠人間的朋友、同事、親屬布施,因為那樣,而使祂在那裡生存、在那裡維繫生命。婆羅門,這是可能的情況,祭祀的布施會對投生為鬼道的祂們有幫助。」(AN.10.177/ Jāṇussoṇisuttaṃ)

 

那麼,做功德呢?功德必須建立在雙方都知悉和愉悅的pattidāna(迴向)和pattānumodana.(隨喜)的互動下,進行施與受。試想,您所做的功德,您想要迴向的對象能夠憶念隨喜嗎?

 

 

 

 

 

圖文取自 顯正法藏─佛陀禪法(帕奧禪法)台灣共修會 臉書社團

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()