有宗教信仰的人常會稱頌、追隨、禮敬神靈。佛教徒則慣用偈頌禮敬我們的導師世尊。佛陀功德無邊,凡是懂得語言的人都會編寫一些偈頌禮佛,因此世界上許多佛教國家形成了以偈頌來禮佛的傳統,其中有一些偈頌被收錄成書。
有宗教信仰的人常會稱頌、追隨、禮敬神靈。佛教徒則慣用偈頌禮敬我們的導師世尊。佛陀功德無邊,凡是懂得語言的人都會編寫一些偈頌禮佛,因此世界上許多佛教國家形成了以偈頌來禮佛的傳統,其中有一些偈頌被收錄成書。
所有的僧人都應學習並投入禪修,直至體證阿拉漢。禪修的具體方法並不是一本書能詳盡解釋的。但是,若不知曉至少一種禪修業處,則無法圓滿實踐自己的出家生活。此處僅著重介紹慈心禪。比庫可以通過修習慈心禪而獲得禪定,並將因此在此生和來世受益。但是,由於比庫在城鎮和鄉村忙碌於生活,沒有充分的時間禪修以獲得禪定,所以這裡只以一般能達到的成果來介紹慈心禪。
巴帝摩卡律儀是有關(比庫及比庫尼)行為準則的忠 告。巴帝摩卡分為兩種:巴帝摩卡律儀戒,即僧團在 poya 日(僧伽羅語 poya,即每月的月圓日和月黑日兩天。)於界堂集體念誦的戒律。有三首由正自覺者(即佛陀) 在僧團集會中誦出的偈頌,是關於行為準則的,其被稱為 “教誡巴帝摩卡”,其內容如下――
“Mā, bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha – ‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’ nti vā ‘aññaṃ jīvaṃ aññaṃ sarīra’ nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Taṃ kissa hetu? Nesā, bhikkhave, cintā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. “Cintentā ca kho tumhe, bhikkhave, ‘idaṃ dukkha’
“Mā, bhikkhave, pāpake akusale vitakke vitakkeyyātha, seyyathidaṃ kāmavitakkaṃ, byāpādavi- takkaṃ, vihiṃsāvitakkaṃ. Taṃ kissa hetu? Nete, bhikkhave, vitakkā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. “Vitakkentā ca kho tumhe, bhikkhave, ‘idaṃ dukkha’nti vitakkeyyātha, ‘ayaṃ dukkhasamudayo’ti vitakkeyyātha, ‘ayaṃ dukkhanirodho’ti vitakkeyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti vitakkeyyātha. Taṃ kissa hetu? Ete, bhikkhave, vitakkā atthasaṃhitā ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. “Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. . (Sacca saṃyutta samādhivagga)
“Sāvatthiyaṃ viharati …pe… “dasabalasamannā- gato, bhikkhave, tathāgato catūhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti– ‘iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo. Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti”. “Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte kho, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhāpabbajitena kulaputtena vīriyaṃ ārabhituṃ– ‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’”ti.
猶如所有的大河,當它們匯入海洋之後,皆捨棄先前的名字,唯稱“大海”。就像這樣,來自不同國家、不同民族、不同種姓的善男子,當他們於世尊所說的法、律中出家,出家之後皆捨棄先前的名字、族姓,唯稱“沙門釋迦子”。從此,他們成為佛陀遺產的繼承者。
如來在《中部·遮堵瑪經》(Cātuma sutta)和《增支部·四集》中提到,如同人走進水中將面臨四種怖畏,善男子於佛教出家也會面臨四種怖畏:波浪的怖畏、蛟龍的怖畏、漩渦的怖畏、鱷魚的怖畏。
“Aññā hi lābhūpanisā, aññā nibbānagāminī; Evametaṃ abhiññāya, bhikkhu buddhassa sāvako; Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.” (Dhammapada Bālavagga)
佛陀第一次訪問咖畢勒瓦土(古譯:迦毗羅衛城)時, 於空中用黃金鋪成一條經行道,站在上面說法,以降服釋迦族人的傲慢。雖然他們聽法、禮敬後離去,卻沒人邀請佛陀次日應供。淨飯王心想:“世尊會來我的宮殿托缽。” 便為包括世尊在內的兩萬比庫準備了食物。