40940679_1828398050606514_6914309524450967552_n.jpg

此經出自《經集·蛇品》,又名《身離欲經》。這是佛陀對一國之美人難達(Janapadakalyāṇi Nandā)做的一個開示,她因自負於自己的美麗而不去拜見佛陀。

佛陀也曾對一位比庫開示此經,該比庫見到一位名叫尸利摩(Sirimā)的貌美妓女並產生了強烈的愛欲,以至茶飯不思終日臥床。此被世尊宣說過兩次的《征勝經》,尤其能去除因美貌而生起的自負,也能去除看到他人美貌時生起的愛欲,並通過修習觀禪,如實知見美麗表象的真相。

1、Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ; Samiñjeti pasāreti, esā kāyassa iñjanā.

2、Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano; Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissati.

3、Antapūro udarapūro, yakanapeḷassa vatthino; Hadayassa papphāsassa, vakkassa pihakassa ca.

4、Siṅghāṇikāya kheḷassa, sedassa ca medassa ca; Lohitassa lasikāya, pittassa ca vasāya ca.

5、Athassa navahi sotehi, asucī savati sabbadā; Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūtha ko.

6、Siṅghāṇikā ca nāsato, mukhena vamatekadā; Pittaṃ semhañca vamati, kāyamhā sedajallikā.

7、Athassa susiraṃ sīsaṃ, matthaluṅgassa pūritaṃ; Subhato naṃ maññati, bālo avijjāya purakkhato.

8、Yadā ca so mato seti, uddhumāto vinīlako; Apaviddho susānasmiṃ, anapekkhā honti ñātayo.

9、Khādanti naṃ suvānāca, siṅgālāvakā kimī; Kākā gijjhā ca khādanti, ye caññe santi pāṇino.

10、Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha; So kho naṃ parijānāti, yathābhūtañhi passati.

11、Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ; Ajjhattañca bahiddhā ca, kāye chandaṃ virājaye.

12、Chandarāgaviratto so, bhikkhu paññāṇavā idha; Ajjhagā amataṃ santiṃ, nibbānaṃ padamac cutaṃ.

13、Dvipādakoyaṃ asuci, duggandho parihārati; Nānākuṇapaparipūro, vissavanto tato tato.

14、Etādisena kāyena, yo maññe uṇṇametave; Paraṃ vā avajāneyya, kimaññatra adassanāti. (Nipāta vijaya sutta)

若逐字翻譯此經會難以理解其含義。因此,這裡以一種便於理解的方式解經――

1.行、立、坐、臥、彎曲和伸直,這些(動作)只 不過是身體色法的移動。

實際上,並沒有一個存在於身體內的“人”或“靈魂”來執行這些動作。在沒有“靈魂”的情況下,諸如行走這樣的動作是這樣發生的:當生起想要行走的動機(心識), 伴隨心識同時生起心生色法,其中的風界推動身體的色法。所有其他的動作發生也是同樣基於心識(要正確理解這一點,需要學習阿毗達摩)。

2.骨頭和筋腱結合在一起,上面塗著皮膚和肉。身體被表皮覆蓋,(他)無法如實地看見身體。

缺乏洞察之人無法看到:此身不淨、令人厭惡,它由大大小小的三百塊骨骸、九百條血管與肌肉聯結而成,並 以一塊猶如精巧外衣的合適外皮覆蓋其上。

3-4.此身由內臟填滿,由狗的嘔吐物般的消化物填滿,由骯髒的尿、糞、心、肺、腎、脾、膜、痰、汗、脂、血、髓、膽汁、膏所填滿。

5.此身內的不淨物時常自九竅流淌而出。眼屎自眼溢出,耳垢自耳溢出。

6.鼻中不斷流淌鼻涕,口水自口中流出,體內不斷分泌出膽汁、痰液,汗則從身體的每一個毛孔冒出。

7.此身的頭部中空、填滿腦髓,愚人被無明所蔽,認為此身美麗潔淨。

8.當身體死後,屍體腫脹、青瘀,被丟棄至村外或墳場,親戚們不再掛念。

9.被親戚丟棄的屍體被野狗、狐狸和狼啃食,蛆蟲、烏鴉、老鷹以及其他食腐肉的鳥類也會來吃。

10.聽了佛陀的教誨,此具慧的比庫會遍知(身體), 如實觀見(身體)。以三種遍知克服對此身的依戀:知遍知(ñātapariññā)、度遍知或審查遍知(tīraṅapariññā)、斷遍知(pahānapariññā),將如實知見此身體。

11.活著的身體就如同屍體,屍體就如同活著的身體;對於此身,無論其內部還是外部,都應遠離貪著。

12.在此,具慧的比庫遠離貪欲和染愛,他證得了涅槃的境界、不死與寂靜。

13-14.這擁有兩足、充滿惡臭的身體,只有靠塗滿香水來去除臭味。然而,它仍從種種可厭的部位如毛髮等滲出污垢。若人們對這樣的身體引以為傲、輕慢他人,這是多麼地無知! ――《小部·經集·蛇品·征勝經》

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()