images.jfif

善男子經(《相應部·諦相應》第 3經) Kulaputta sutta

“Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci, bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. “Katamesaṃ catunnaṃ?  Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu …pe… pabbajissanti …pe… pabbajanti, sabbe te imesaṃyeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. “Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

“比庫們!凡過去世任何從在家正確地出家,過上非家生活的善男子,他們都是為了如實現觀四聖諦。”

“比庫們!凡未來世任何將從在家正確地出家,過上非家生活的善男子,他們都將是為了如實現觀四聖諦。”

“比庫們!凡現在任何從在家正確地出家,過上非家生活的善男子,他們都是為了如實現觀四聖諦。”

“哪四個呢?苦聖諦、苦集聖諦、苦滅聖諦、導向苦滅之道聖諦。”

“比庫們!凡過去世任何從在家正確地出家,過上非家生活的善男子,……(中略)將出家……(中略)出家,他們都是為了如實現觀這四聖諦。”

“比庫們!因此,在這裡,對‘這是苦’應該作努力,對‘這是苦集’應該作努力,對‘這是苦滅’應該作努力,對‘這是導向苦滅之道’應該作努力。”

四聖諦由於被煩惱遮蓋,眾生無法離苦並體證涅槃。希求滅苦、拔除煩惱、了知四聖諦的善男子,他們在佛陀教法中出家,努力體證實相。

在教法中出家的人當中,個人有各種不同的目的。有些在剃度後仍從事諸多(世間)活動。《善男子經》中提到,只有為了知四聖諦而出家才是正確的目的。那些為了知四聖諦而修行的人是在正確行持沙門法。

只有通過了知四聖諦才能夠離苦並體證涅槃,那些以拔除輪迴之苦和體證涅槃為目的而出家的人,也正是要了知四聖諦的人。因此,只有以此為目的出家才能稱為正確的出家。

善男子剃度後應學習法理書籍,如《攝阿毗達摩義論》、《清淨道論》等,以幫助自己理解實相。而後應實踐禪修,禪修能實現對實相的了知。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()