S__1564698.jpg

“Dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā. Katame dasa?

‘Vevaṇṇiyamhi ajjhupagato ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ parapaṭibaddhā me jīvikā ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ añño me ākappo karaṇīyo ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ kacci nu kho me attā  sīlato  na upavadatī ’ ti
 pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ kacci nu kho maṃ anuvicca viññū sabrahmacārī sīlato na upavadantī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ sabbehi me piyehi manāpehi nānābhāvo vinābhāvo ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmī ’ ti pabbajitena abhiṇhaṃ paccavekk- hitabbaṃ;

‘ kathaṃbhūtassa me rattindivā vītivattantī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ kacci nu kho ahaṃ suññāgāre abhiramāmī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;

‘ atthi nu kho me uttari manussadhammo alamariyañāṇadassanaviseso      adhigato,      yenāhaṃ 
pacchime kāle sabrahmacārīhi puṭṭho na maṅku bhavissāmī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

Ime  kho,  bhikkhave,  dasa  dhammā  pabbajitena abhiṇhaṃ paccavekkhitabbā.’ ti” 

 

“諸比庫!此十種法為出家者應當經常地省察。哪十種呢?

一、出家者應常省察:‘我的身份已與在家人不同。’(此句取巴利直譯應為“我的身份已與在家人不同。”部分 譯者取其意譯,故有不同。) 

二、出家者應常省察:‘我的生活依賴他人。’  三、出家者應常省察:‘我的行儀舉止應(與在家人) 不同。’ 

四、出家者應常省察:‘我是否不會因戒而譴責自己?’

五、出家者應常省察:‘有智的同梵行者檢問後,是否 不會因戒而譴責我?’ 

六、出家者應常省察:‘一切我所喜愛、可意的會分散、 別離。’

七、出家者應常省察:‘我是業的所有者,業的繼承者, 以業為起源,以業為親屬,以業為皈依處。無論 我所造的是善或惡之業,我將是它的承受者。’

八、出家者應常省察:‘我是如何度過日日夜夜呢?’

九、出家者應常省察:‘我是否樂於空閒處呢?’ 

十、出家者應常省察:‘我是否有證得上人法、能為聖 者的殊勝智見呢?在我最後時刻,當同梵行者們問 及時,我將不會羞愧?’

諸比庫!此十種法出家者應常省察。”

思惟此十法可以減輕貪婪和傲慢等煩惱,提升持戒、 服務和禪修的精進力。因此,比庫時常省思此十法可獲大利益。古時的比庫每日念誦此經,直到現在,虔誠的比庫們仍每天念誦此經。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()