40919602_2045891645724216_3584178512346480640_n.jpg

善男子為苦所害,為解脫輪迴選擇出家。“比庫”一詞意為“理解輪迴之苦的人。”比庫忘失對輪迴的悚懼會障礙修行。思惟輪迴之苦越多,越能提高修習沙門法的喜悅。因此,比庫應常憶念輪迴之苦。

輪迴即反復地生死輪轉、催生五蘊的過程,從未停歇過。生了又死,死了又生,也可叫做生死不中斷。輪迴太漫長了,眾生不是在某個時段之前(才)存在,也沒有可以確認眾生在某個時段之後(才)存在的時間點。因此,如來說輪迴沒有起點。長久輪迴裡,沒有生命可以不死。一期生命無論投生在何處,一旦投生就開啟了生生世世的生死之輪,而死後卻很少能投生善趣。

一日,如來用手指撚起一點泥土並問到:“比庫們!哪個更多呢?是我指甲裡的泥土多,還是整個大地的泥土多?”比庫們回答:“尊者!您指甲裡的泥土是極少的,大地的泥土極多。”如來接著說:“比庫們!投生到這個世界的人如同我指甲裡的泥土那麼少,更多的人投生在地獄。”

環顧整個世界便能意識到,投生善道的生命是極少的。世界上有許多生物是我們用肉眼看不到的。即便是肉眼能看到的生物,僅在一兩英畝的土地間,其數量已等於整個世界的人口數量,而一兩畝土地卻只能容納很少的人類而已。

畜生屬於惡道,因為大量的眾生投生惡道,才有這麼多畜生。人投生畜生道的次數無法以任何方法估量,因為大多數人都曾投生過惡道。眾生投生餓鬼和地獄的次數也無法以任何方式計算。《無始相應》中提到如下偈頌,用作思惟輪迴之怖畏:

“Yaṃ, bhikkhave, passeyyātha  duggataṃ durūpetaṃ niṭṭhamettha  gantabbaṃ – ‘ amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā ’ ti.”

“比庫們!當你見到一個貧苦的人,他瘦骨嶙峋,那時 你應思惟:‘漫漫輪迴中,自己亦曾如此。’ ”

 

“Etadeva, bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ.”

“比庫們!漫長輪迴中,你們與不喜愛者相遇、與喜愛者分離,為此所流的眼淚,多過四大海洋之水。”

 

“Dīgharattaṃ vo, bhikkhave, mātumaraṇaṃ pacc- anubhūtaṃ; tesaṃ vā mātumaraṇaṃ paccanubhon- tānaṃ amanāpasampayogā manāpavippayogā kandan- tānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ.”

“比庫們!你們長久以來經歷喪母之痛,為此所流的眼淚,多過四大海洋之水。”

 

“Dīgharattaṃ vo, bhikkhave, pitumaraṇaṃ paccanubhūtaṃ …pe… bhātumaraṇaṃ paccanubhū- taṃ… bhaginimaraṇaṃ paccanubhūtaṃ… puttamaraṇaṃ paccanubhūtaṃ… dhītumaraṇaṃ paccanubhūtaṃ… ñātibyasanaṃ paccanubhūtaṃ… bhogabyasanaṃ paccanubhūtaṃ. Dīgharattaṃ vo, bhikkhave, rogabyasanaṃ paccanubhūtaṃ, tesaṃ vo rogabya- sanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ.”

“比庫們!輪迴中你們經歷喪父、失去兄弟姐妹、失去兒女、失去親屬、自身患病,為此承受悲傷所流的眼淚,多過四大海洋之水。”

 

“Etadeva, bhikkhave, bahutaraṃ, yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ.”

“在漫長的輪迴中,一生又一生,你們被斷頭流過的血, 多過四大海洋之水。”

 

“Dīgharattaṃ vo, bhikkhave, gunnaṃ sataṃ gobhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, mahiṃsānaṃ sataṃ mahiṃsabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ …pe… dīgharattaṃ vo, bhikkhave, urabbhānaṃ sataṃ urabbhabhū- tānaṃ…pe… ajānaṃ sataṃ ajabhūtānaṃ… migānaṃ sataṃ migabhūtānaṃ… kukkuṭānaṃ sataṃ kuku- ṭabhūtānaṃ… sūkarānaṃ sataṃ  sūkarabhūtānaṃ…  dīgharattaṃ  vo,  bhikkhave, corā gāmaghātāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Dīgharattaṃ vo, bhikkhave, corā pāripanthikāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Dīgharattaṃ vo, bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ.”

“比庫們!在漫長輪迴中,你們長久生為牛、頭被砍斷時,從身體流出的血多過四大海洋之水;你們長久生為水牛、山羊、鹿、豬和雞,被砍頭時流出的血,多過四大海洋之水;你們長久生為村落的盜賊、攔路強盜,以及那些行邪淫者,被捕後頭被切斷流過的血,多過四大海洋之水。”

如果你們不努力修習沙門法,去摧毀貪愛,它將使我們一再投生,一如既往地延續痛苦。願希望離苦的你們勤修沙門法,體證涅槃,終結輪迴之苦。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()