讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

 

第七品.阿羅漢品 Arahantavagga


90.路行盡無憂,於一切解脫,
   斷一切繫縛,無有苦惱者。

   Gataddhino visokassa, vippamuttassa sabbadhi;
   Sabbaganthappahīnassa, pariḷāho na vijjati.


91.正念奮勇者,彼不樂在家。
   如鵝離池去,彼等棄水家。

   Uyyuñjanti satīmanto, na nikete ramanti te;
   Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te.


92.彼等無積聚,於食如實知,空無相解脫,
   是彼所行境,如鳥遊虛空,蹤跡不可得。

   Yesaṃ sannicayo natthi, ye pariññātabhojanā;
   Suññato animitto ca, vimokkho yesaṃ gocaro;
   Ākāse va sakuntānaṃ, gati tesaṃ durannayā.


93.彼等諸漏盡,亦不貪飲食,空無相解脫,
   是彼所行境,如鳥遊虛空,蹤跡不可得。

   Yassāsavā parikkhīṇā, āhāre ca anissito;
   Suññato animitto ca, vimokkho yassa gocaro;
   Ākāse va sakuntānaṃ, padaṃ tassa durannayaṃ.


94.彼諸根寂靜,如御者調馬,
   離我慢無漏,為天人所慕。

   Yassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;
   Pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.


95.彼已無憤恨,猶如於大地,彼虔誠堅固,
   如因陀揭羅,如無污泥池,是人無輪迴。

   Pathavisamo no virujjhati, indakhilupamo tādi subbato;
   Rahadova apetakaddamo, saṃsārā na bhavanti tādino.


96.彼人心寂靜,語與業寂靜,
   正智而解脫,如是得安穩。

   Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;
   Sammadaññā vimuttassa, upasantassa tādino.


97.無信知無為,斷繫因永謝,
   棄捨於貪欲,真實無上士。

   Assaddho akataññū ca, sandhicchedo ca yo naro;
   Hatāvakāso vantāso, sa ve uttamaporiso.


98.於村落林間,平地或丘陵,
   何處有羅漢,彼地即可慶。

   Gāme vā yadi vāraññe, ninne vā yadi vā thale;
   Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.


99.林野甚可樂,世人所不樂;
   彼喜離欲樂,不求諸欲樂。

   Ramaṇīyāni araññāni, yattha na ramatī jano;
   Vītarāgā ramissanti, na te kāmagavesino.              

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()