讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。
*****
為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。
每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~
歡迎大眾下載聽聞~~
誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~
Sādhu! Sādhu! Sādhu!
第二十六品.婆羅門品 Brāhmaṇavagga
383.勇敢斷除於欲流,汝當棄欲婆羅門,
若知於諸行滅盡,汝便知無作涅槃。
Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.
384.若常住於二法,婆羅門達彼岸,
所有一切繫縛,從彼智者而滅。
Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;
Athassa sabbe saṃyogā, atthaṃ gacchanti jānato.
385.無彼岸此岸,兩岸悉皆無,
離苦無繫縛,是謂婆羅門。
Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;
Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
386.彼人入禪定,安住離塵垢,所作皆已辦,
無諸煩惱漏,證最高境界,是謂婆羅門。
Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;
Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
387.日照晝兮月明夜,剎帝利武裝輝耀,
婆羅門禪定光明,佛陀光普照晝夜。
Divā tapati ādicco, rattimābhāti candimā;
Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;Atha sabbamahorattiṃ, buddho tapati tejasā.
388.棄除惡業者,是名婆羅門。行為清淨者,
則稱為沙門。自除垢穢者,是名出家人。
Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;
Pabbājayamattano malaṃ, tasmā ‘‘pabbajito’’ti vuccati.
389.莫打婆羅門!婆羅門莫瞋,
打彼者可恥,忿發恥更甚!
Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;
Dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.
390.婆羅門此非小益,若自喜樂制其心。
隨時斷除於害心,是唯得止於苦痛。
Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;
Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.
391.不以身語意,行作諸惡業,
制此三處者,是謂婆羅門。
Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;
Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.
392.正等覺者所說法,不論從何而得聞,
於彼說者應敬禮,如婆羅門敬聖火。
Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;
Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.
393.不因髻髮與種族,亦非生為婆羅門。
誰知真實及達摩,彼為幸福婆羅門。
Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;
Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.
394.愚者結髮髻,衣羊皮何益?
內心具欲林,形儀徒嚴飾!
Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;
Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.
395.諸著糞掃衣,消瘦露經脈,
林中獨入定,是謂婆羅門。
Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;
Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
396.所謂婆羅門,非從母胎生。如執諸煩惱,
但名說菩者。若無一切執,是謂婆羅門。
Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;
Bhovādi nāma so hoti, sace hoti sakiñcano;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
397.斷除一切結,彼實無恐怖,
無著離繫縛,是謂婆羅門。
Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
398.除皮帶與韁,及斷繩所屬,
捨障礙覺者,是謂婆羅門。
Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;
Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
399.能忍罵與打,而無有瞋恨,
具忍力強軍,是謂婆羅門。
Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.
400.無有瞋怒具德行,持戒不為諸欲潤,
調御得達最後身,我稱彼為婆羅門。
Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
401.猶如水落於蓮葉,如置芥子於針鋒,
不染著於愛欲者,我稱彼為婆羅門。
Vāri pokkharapatteva, āraggeriva sāsapo;
Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.
402.若人於此世界中,覺悟消滅其自苦,
放棄重負得解脫,我稱彼為婆羅門。
Yo dukkhassa pajānāti, idheva khayamattano;
Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
403.有甚深智慧,善辦道非道,
證無上境界,是謂婆羅門。
Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
404.不與俗人混,不與僧相雜,
無家無欲者,是謂婆羅門。
Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.
405.一切強弱有情中,彼人盡棄於刀杖,
不自殺不教他殺,我稱彼為婆羅門。
Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.
406.於仇敵中友誼者,執杖人中溫和者,
執著人中無著者,我稱彼為婆羅門。
Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
407.貪欲瞋恚並慢心,以及虛偽皆脫落,
猶如芥子落針鋒,我稱彼為婆羅門。
Yassa rāgo ca doso ca, māno makkho ca pātito;
Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.
408.不言粗惡語,說益語實語,
不觸怒於人,是謂婆羅門。
Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;
Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇaṃ.
409.於此善或惡,修短與粗細,
不與而不取,是謂婆羅門。
Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
Loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇaṃ.
410.對此世他世,均無有欲望,
無欲而解脫,是謂婆羅門。
Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
411.無有貪欲者,了悟無疑惑,
證得無生地,是謂婆羅門。
Yassālayā na vijjanti, aññāya akathaṃkathī;
Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
412.若於此世間,不著善與惡,
無憂而清淨,是謂婆羅門。
Yodha puññañca pāpañca, ubho saṅgamupaccagā;
Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
413.如月淨無瑕,澄靜而清明,
滅於再生欲,是謂婆羅門。
Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
414.超越泥濘崎嶇道,並踰愚癡輪迴海,得度彼岸住禪定,
無欲而又無疑惑,無著證涅槃寂靜,我稱彼為婆羅門。
Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
Tiṇṇo pāragato jhāyī, anejo akathaṃkathī;
Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.
415.棄捨欲樂於此世,出家而成無家人,
除滅欲樂生起者,我稱彼為婆羅門。
Yodha kāme pahantvāna, anāgāro paribbaje;
Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
416.棄捨愛欲於此世,出家而成無家人,
除滅愛欲生起者,我稱彼為婆羅門。
Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;
Taṇhābhavaparikkhīṇaṃ , tamahaṃ brūmi brāhmaṇaṃ.
417.遠離人間縛,超越天上縛,
除一切縛者,是謂婆羅門。
Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
418.棄捨喜不喜,清涼無煩惱,
勇者勝世間,是謂婆羅門。
Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;
Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
419.若遍知一切,有情死與生,
無執善逝佛,是謂婆羅門。
Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
420.諸天乾闥婆及人,俱不知彼之所趣,
煩惱漏盡阿羅漢,我稱彼為婆羅門。
Yassa gatiṃ na jānanti, devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
421.前後與中間,彼無有一物,
不著一物者,是謂婆羅門。
Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
422.牛王最尊勇猛者,大仙無欲勝利者,
浴己無垢及覺者,我稱彼為婆羅門。
Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
423.牟尼能知於前生,並見天界及惡趣,
獲得除滅於再生,業已完成無上智,
一切圓滿成就者,我稱彼為婆羅門。
Pubbenivāsaṃ yo vedi, saggāpāyañca passati,
Atho jātikkhayaṃ patto, abhiññāvosito muni;
Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
迴向:
Iminā puñña-kammena Mā me bāla-samāgamo,
Sataṃ samāgamo hotu Yāva nibbāna-pattiyā.
願以此功德:令我不遇愚人、
令我親近智者,直到我證悟涅槃。
Idaṃ me puññaṃ āsavakkhayāvahaṃ hotu.
願我這份功德導向摧毀諸漏
Idaṃ me puññaṃ nibbānassa paccayo hotu.
願我這份功德成為證悟涅槃的助緣
Mama puñña-bhāgaṃ sabba sattānaṃ bhājemi;
Te sabbe me samaṃ puñña-bhāgaṃ labhantu.
我把我的功德與一切有情分享,
願他們都平等地得到我的功德。