讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

第五品.愚品 Bālavagga


60.不眠者夜長,倦者由旬長,
   不明達正法,愚者輪迴長。

   Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;
   Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ.


61.不得勝我者為友,與我相等者亦無,
   寧可堅決獨行居,不與愚人作伴侶。

   Carañce nādhigaccheyya, seyyaṃ sadisamattano;
   Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā.


62.此我子我財,愚人常為憂。
   我且無有我,何有子與財?

   Puttā matthi dhanammatthi, iti bālo vihaññati;
   Attā hi attano natthi, kuto puttā kuto dhanaṃ.


63.愚者自知愚,彼即是智人。
   愚人自謂智,實稱真愚夫。

   Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;
   Bālo ca paṇḍitamānī, sa ve bālo’ti vuccati.


64.愚者雖終身,親近於智人,
   彼不了達摩,如匙嘗湯味。

   Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;
   Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.


65.慧者須臾頃,親近於智人,
   能速解達摩,如舌嚐湯味。

   Muhuttam api ce viññū, paṇḍitaṃ payirupāsati;
   Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.


66.愚人不覺知,與自仇敵行,
   造作諸惡業,定受眾苦果。

   Caranti bālā dummedhā, amitteneva attanā;

   Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.


67.彼作不善業,作已生後悔,
   哭泣淚滿面,應得受異熟。

   Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
   Yassa assumukho rodaṃ, vipākaṃ paṭisevati.


68.若彼作善業,作已不追悔,
   歡喜而愉悅,應得受異熟。

   Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
   Yassa patīto sumano, vipākaṃ paṭisevati.


69.惡業未成熟,愚人思如蜜;
   惡業成熟時,愚人必受苦。

   Madhuvā maññati bālo, yāva pāpaṃ na paccati;
   Yadā ca paccati pāpaṃ, atha bālo dukkhaṁ nigacchati.


70.愚者月復月,雖僅取少食,以孤沙草端;
   彼所得功德,不及思法者,十六分之一。

   Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;
   Na so saṅkhātadhammānaṃ , kalaṃ agghati soḷasiṃ.


71.猶如搆牛乳,醍醐非速成。愚人造惡業,
   不即感惡果,業力隨其後,如死灰覆火。

   Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃ va muccati;
   Ḍahantaṃ bālam anveti, bhasmacchanno va pāvako.


72.愚夫求知識,反而趨滅亡,
   損害其幸福,破碎其頭首。

   Yāvadeva anatthāya, ñattaṃ bālassa jāyati;
   Hanti bālassa sukkaṃsaṃ, muddhamassa vipātayaṃ.


73.愚人騖虛名:僧中作上座,
   僧院為院主,他人求供養。

   Asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu;
   Āvāsesu ca issariyaṃ, pūjā parakulesu ca.


74.僧與俗共知,此事由我作,事無論大小,
   皆由我作主,愚人作此想,貪與慢增長。

   Mameva kata maññantu, gihī pabbajitā ubho;
   Mameva ativasā assu, kiccākiccesu kismici;
   Iti bālassa saṅkappo, icchā māno ca vaḍḍhati.


75.一道引世利,一道向涅槃。佛弟子比丘,
   當如是了知,莫貪著世利,專注於遠離。

   Aññā hi lābhūpanisā, aññā nibbānagāminī;
   Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;
   Sakkāraṃ nābhinandeyya, vivekam anubrūhaye.

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()