讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

 

 

第四品.花品 Pupphavagga


44.誰征服地界,閻魔界天界,
   誰善說法句,如巧匠採花。

   Ko imaṃ pathaviṃ vicessati, yamalokañca imaṃ sadevakaṃ;
   Ko dhammapadaṃ sudesitaṃ, kusalo puppham iva pacessati.


45.有學克地界,閻魔界天界,
   有學說法句,如巧匠採花。

   Sekho pathaviṃ vicessati, yamalokañca imaṃ sadevakaṃ;
   Sekho dhammapadaṃ sudesitaṃ, kusalo puppham iva pacessati.


46.知此身如泡,覺悟是幻法,
   折魔羅花箭,越死王所見。

   Pheṇūpamaṃ kāyam imaṃ viditvā, marīcidhammaṃ abhisambudhāno;
   Chetvāna mārassa papupphakāni, adassanaṃ maccurājassa gacche.


47.採集諸花已,其人心愛著,
   死神捉將去,如瀑流睡村。

   Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;
   Suttaṃ gāmaṃ mahogho va, maccu ādāya gacchati.


48.採集諸花已,其人心愛著,
   貪欲無厭足,實為死魔伏。

   Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;
   Atittaṃ yeva kāmesu, antako kurute vasaṃ.


49.牟尼入村落,譬如蜂採花,
   不壞色與香,但取其蜜去。

   Yathāpi bhamaro pupphaṃ, vaṇṇagandhaṃ aheṭhayaṃ;
   Paleti rasamādāya, evaṃ gāme munī care.


50.不觀他人過,不觀作不作,
   但觀自身行,已作與未作。

   Na paresaṃ vilomāni, na paresaṃ katākataṃ;
   Attanova avekkheyya, katāni akatāni ca.


51.猶如鮮妙花,色美而無香,
   如是說善語,彼不行無果。

   Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;
   Evaṃ subhāsitā vācā, aphalā hoti akubbato.


52.猶如鮮妙花,色美而芳香,
   如是說善語,彼實行有果。

   Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ;
   Evaṃ subhāsitā vācā, saphalā hoti kubbato.


53.如從諸花聚,得造眾花鬘,
   如是生為人,當作諸善事。

   Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;
   Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahuṃ.


54.花香不逆風,栴檀多伽羅,茉莉香亦爾。
   德香逆風薰,彼正人之香,遍聞於諸方。

   Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā;
   Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.


55.栴檀多伽羅,拔悉基青蓮,
   如是諸香中,戒香為最上。

 

   Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

   Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.


56.栴檀多伽羅,此等香甚微。
   持戒者最上,香薰諸天間。

   Appamatto ayaṃ gandho, yāyaṃ tagaracandanī;
   Yo ca sīlavataṃ gandho, vāti devesu uttamo.


57.成就諸戒行,住於不放逸,
   正智解脫者,魔不知所趣。

   Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;
   Sammadaññā vimuttānaṃ, māro maggaṃ na vindati.


58.猶如糞穢聚,棄著於大道,
   蓮華生其中,香潔而悅意。

   Yathā saṅkāraṭhānasmiṃ, ujjhitasmiṃ mahāpathe;
   Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.


59.如是糞穢等,盲昧凡夫中,
   正覺者弟子,以智慧光照。

   Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;
   Atirocati paññāya, sammāsambuddhasāvako.

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()