1385500_590874697638614_197702372_n.jpg

 

Sannipatitānaṃ ve bhikkhave dvayaṃ karaṇīyaṃ, "dhammī vā kathā ariyo vā tuṇhībhāvo"tiUdāna nandavagga

 

“比庫們,有兩件事在見面時可以做,就是討論法,或保持聖默然。”――《小部·自說》

 

出家人見面時應該討論法,而不應討論如怎樣蓋廟、植樹、增加施主等低俗的話題。如果見面時沒有法可討論,就應該保持聖默然。

 

有兩種靜默:聖默然和非聖默然。像牛之類的動物,沒有任何交流或善心;或是靜默時心中充滿貪念,這種靜默不屬於聖默然,出家人不應做。聖默然指思惟善法,思惟對自己和他人有益的事情,或者專注禪修業處。得安止定之人能夠維持最高的靜默。

 

 

僧人不適合討論的話題

Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. ”

 

“諸比庫!對你們這些由於信仰而從在家生活出家,過著非家生活的善男子來說,這是不適當的――習於從事各種畜生論,即:國王論、盜賊論、大臣論、軍隊論、怖畏論、戰爭論、食物論、飲料論、衣服論、臥具論、花環論、氣味論、親戚論、車乘論、村落論、城鎮論、城市論、國土論、女人論、英雄論、街道論、水井論、祖靈論、種種論、世界起源論、海洋起源論、如是有無論等。”――《增支部·十集·雙品》

 

本段經文指出,以體證涅槃之志而出家的善男子,卻把時間耗費在(談論)國王的故事等低俗的言談上是不合適的,因為耽湎於如此閒談既浪費寶貴的時間,又會滋長煩惱。若引用阿育王等(悔過向善)的事蹟不是為了享樂,而是為了闡明善行的功德和不善行的過患,鼓勵信徒行持善法,如此是合適的。引用國王的事蹟以警示無常、提升智慧,此為如法。諸畜生論中,所謂“水井論”是指有關渡口和渡夫的言論,或是關於取水女僕的言論;不應談論他們舞蹈和唱歌的天分,而談論他們的持戒和品德則是適宜的。“祖靈論”是談論前世的親屬,但談論我的某某親屬曾如法而活、信仰三寶、行諸善事則並無不妥。“種種論”是此處未提及的各種其他不當言論。“如是有無論”即有關恒常和斷滅的戲論。

 

 

僧人應該修習的十種言論

Dasakathāvatthunissitanti ‘‘appicchatā, santuṭṭhi, paviveko, asaṃsaggo, vīriyārambho, sīla, samādhi, paññā, vimutti, vimuttiñāṇadassana’’nti.

 

“少欲論、知足論、遠離論、不結交論、發勤精進論、戒論、定論、慧論、解脫論、解脫智見論。”(出自《清淨道論大疏鈔》。)少欲論(appicchakathā)是減少和去除貪欲的言論;知足論(santuṭṭhikathā)是對所得知足的言論;遠離論(pavivekakathā)即三種遠離論:身遠離(kāyapaviveko)、心遠離 cittapaviveko 和涅槃為所依遠離(upadhipaviveko)。身遠離指獨居,不與人共住,所有的活動如行腳都是一個人;心遠離指獲得八種安止定、遠離感官欲樂;涅槃為所依遠離指體證涅槃,斷除諸漏和遠離對緣生法的依賴。身遠離可以帶起其他兩種(遠離),比庫們應首先修習身遠離。

 

“Yathā brahmā tathā eko yathā devo tathā duve Yathā gāmo tathā tayo kolāhalaṃ taduttari”

 

“一人如梵天,二人如欲天,三人如村落,過三則喧嘩。”――《小部·耶須奢長老偈》

 

比庫們應謹記此條勸誡。

 

不結交論(asaṃsaggakathā)是遠離五種接觸的言論:聽聞接觸、見接觸、交談接觸、共事接觸和身體接觸。聽僧人見面應做的到女人的美麗而生起貪欲是聽聞接觸;看到女人的美麗而生起貪欲是見接觸;與女人交談而生起貪欲是交談接觸;使用他人的物品而生起貪欲是共事接觸;因握手等行為而生起貪欲是身體接觸。

 

發勤精進論(vīriyārambhakathā)指用精進降伏煩惱的相關言論,如當行走時煩惱生起,就在行走時去除煩惱等;解脫論(vimuttikathā)是(證悟)四種聖果的相關言論;解脫智見論(vimuttiñāṇadassanakathā)是十九種省察智的相關言論。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()