23665.jpg

 

Ariyavaṃsa Dhamma

 

古時候的比庫們非常推崇《聖種之法》。過去,各地常有許多比庫在波亞節(poya,滿月日)開示和聽聞《聖種之法》,並有幾則故事記載了當時托缽僧眾坐在伽瓦啦瓦剌廣場耐心聆聽長部誦者長老開示時的場景。同樣,在家人也對聽聞《聖種之法》極為歡喜。《增支部》的《義注》中提到,有位住在烏村(Ullabhakolakaṇṇika)的優婆夷(近事女),為聽此經不畏遠途,步行五由旬去聽長老的開示,聞法直到黎明。佛陀在舍衛城對四萬名比庫開示了《聖種之法》。經文如下――

 

Cattāro me, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro? Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito [agathito (sī. pī.)] amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti, no [na (dī. ni. 3.309)] paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

 

Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

 

Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

 

Puna caparaṃ, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato; tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Ime kho, bhikkhave, cattāro ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

 

Imehi ca pana, bhikkhave, catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; pacchimāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; uttarāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; dakkhiṇāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati. Taṃ kissa hetu? Aratiratisaho hi, bhikkhave, dhīro ’’ ti.

 

Nārati sahati dhīraṃ [vīraṃ (sī.)], nārati dhīraṃ sahati; Dhīrova aratiṃ sahati, dhīro hi aratissaho.

 

Sabbakammavihāyīnaṃ, panuṇṇaṃ ko nivāraye; Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati; Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito ’’ ti.

 

佛陀、辟支佛和佛陀的聲聞弟子們,因為心無雜染、戒除不善、秉持正法,值得世人和天神們禮敬供養,所以被稱為聖者。正自覺的諸佛皆是聖者。

 

四不可數劫又十萬大劫前,有四位佛陀在一劫期間相繼出世,分別是丹杭咖拉佛(Taṇhaṅkara)、美唐咖拉佛(Medhaṅkara)、薩拉囊咖拉佛(Saraṇaṅkara)、燃燈佛(Dīpaṅkara)。

 

燃燈佛般涅槃一個不可數劫後袞丹雅佛(Koṇdañña)出世。在袞丹雅佛般涅槃一個不可數劫後,四位佛陀在一劫之間相繼出世,分別是:吉祥佛(Maṅgala)、善意佛(Sumana)、勒瓦答佛(Revata)、索毗答佛(Sobhita)。在索毗答佛般涅槃一個不可數劫後,三位佛陀在一大劫之間相繼出世,分別是:最高見佛(Anomadassī)、紅蓮花佛(Paduma)、那拉達佛(Nārada)。

 

在那拉達佛般涅槃一個不可數劫又幾個大劫後,勝蓮花佛(Padumuttara)出世;然後是善慧佛(Sumedha)、善生佛( Sujāta 出世;之後的一劫期間,喜見佛(Piyadassī)、見義佛(Atthadassī)、見法佛(Dhammadassī)三位佛陀相繼出世。之後的一劫裡只出世了悉塔他佛(Siddhatta)一位佛陀;又再一劫裡,出世的有帝薩佛(Tissa)和普薩佛(Phussa)兩位佛陀。隨後的一劫,維巴西佛(Vipassī)出現。又接下來的一大劫,有西奇佛(Sikhī)和韋沙菩佛(Vessabhū)兩位佛陀出世。最後,於此劫中,有四位佛陀已相繼出現於世間,分別是:咖古三塔佛(Kakusandha)、果那嘎馬那佛(Koṇāgamaṇa)、咖沙巴佛(Kassapa)、苟答馬佛(Gotama)。

 

在這期間,所有的正自覺者(即諸佛陀)、辟支佛(無佛時期出現)和大弟子們都在延續著四種修法,它們被視為無上珍寶。久遠以來,這四種修法被各位佛陀等聖者們代代傳承,過去未曾有、現在沒有、未來也不會被任何一位佛陀所擯棄;同樣也不會被沙門、婆羅門和世間的博學者所擯棄。如來在《聖種之法》中宣說此四種修法,其內容如下:

 

1. Itarītara cīvara santuṭṭhitā.

知足任何所得之衣;

 

2. Itarītara piṇḍapāta santuṭṭhitā.

知足任何所得之食;

 

3. Itarītara senāsana santuṭṭhitā.

知足任何所得之住所;

 

4. Bhāvanārāmatā

策勵精勤禪修。

 

“比庫們!有這四個聖種姓被認為最原始、被長久認可、傳統、古老、未被摻雜、過去未被摻雜、現不被摻雜、將不被摻雜、不被有智的沙門(或)婆羅門非難,哪四個呢?

 

“比庫們!比庫是無論怎樣的衣服之已知足者、無論怎樣的衣服之已知足的稱讚者、不因衣服之故產生不適當的邪求,得不到衣服不戰慄,得到衣服不被繫結地、昏頭地、有罪過地、不見過患地、無出離慧地受用。又,他既不以這無論怎樣的衣服之已知足而稱讚自己,也不輕蔑他人,凡在那裡熟練、不怠惰、正知、憶念者,比庫們!這被稱為‘住立於往昔最高聖種姓的比庫’。

 

“再者,比庫們!比庫是無論怎樣的施食之已知足者、無論怎樣的施食之已知足的稱讚者、不因施食之故產生不適當的邪求,得不到施食不戰慄,得到施食不被繫結地、昏頭地、有罪過地、不見過患地、無出離慧地受用。又,他既不以這無論怎樣的施食之已知足而稱讚自己,也不輕蔑他人,凡在那裡熟練、不怠惰、正知、憶念者,比庫們!這被稱為‘住立於往昔最高聖種姓的比庫’。

 

“再者,比庫們!比庫是無論怎樣的住處之已知足者、無論怎樣的住處之已知足的稱讚者、不因住處之故產生不適當的邪求,得不到住處不戰慄,得到住處不被繫結地、昏頭地、有罪過地、不見過患地、無出離慧地受用。又,他既不以這無論怎樣的住處之已知足而稱讚自己,也不輕蔑他人,凡在那裡熟練、不怠惰、正知、憶念者,比庫們!這被稱為‘住立於往昔最高聖種姓的比庫’。

 

“再者,比庫們!比庫是在修習中歡樂者,樂於修習者;是在捨斷中歡樂者,樂於捨斷者。又,他既不以‘是在修習中歡樂者,樂於修習者;是在捨斷中歡樂者,樂於捨斷者’而稱讚自己,也不輕蔑他人,凡在那裡熟練、不怠惰、正知、憶念者,比庫們!這被稱為‘住立於往昔最高聖種姓的比庫’。

 

“比庫們!這是四個聖種姓,(它們)被認為最原始、被長久認可、傳統、古老、未被摻雜、過去未被摻雜、現不被摻雜、將不被摻雜、不被有智的沙門婆羅門非難。

 

“比庫們!具備這四個聖種姓的比庫如果住在東方,他征服不喜樂,不喜樂不征服他;如果住在西方,他征服不喜樂,不喜樂不征服他;如果住在北方,他征服不喜樂,不喜樂不征服他;如果住在南方,他征服不喜樂,不喜樂不征服他,那是什麼原因呢?比庫們!因為他是征服不喜樂與喜樂的堅固者。”

 

“不喜樂不征服堅固者,不喜樂不征服堅固者;堅固者征服不喜樂,因為堅固者是不喜樂的征服者。對離開一切業的除遣者誰能遮止?如閻浮檀金的金幣,誰能誹謗他?天神們讚賞他,(他)也被梵天讚賞。”

 

這裡簡要介紹了《聖種之法》,如要詳細解說此法,足可以寫一本書,所有的比庫都應至少記住此書中解釋《聖種之法》的內容。實際上,並非所有的比庫都可以絲毫不差、完全按照經中所說去修持,但不論何種程度我們仍應實踐此修法。

 

Na cīvarahetu anesanaṃ appatirūpaṃ āpajjati.

 

Na piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati.

 

Na senāsanahetu anesanaṃ appatirūpaṃ āpajjati.

 

不因衣服之故產生不適當的邪求。

 

不因施食之故產生不適當的邪求。

 

不因住處之故產生不適當的邪求。

 

 

所有的比庫都應遠離下面提到的事項:不應為了企圖獲取利養而詐現威儀;即使具備美德,也不應以企圖獲利之心而自我讚揚;不應企圖獲利而無端地表示感謝;不應攀緣,虛偽地套朋友關係;不應企圖獲利而說謊欺騙對方;不應參與籌款、籌物資;不應參與看病、買賣、算命、占星、為人詛咒和祈福、占卜、祈禱天神的活動;也不應做(為在家人)捎帶口信之類的俗人行為。

 

除了自己的親屬或已經提出供養邀請的施主之外,不應向其他任何人索求或收取袈裟、食物和住處等資具;若需要夜分藥,則可向任何人尋求。

 

此處親屬是指父母、子女、兄弟姐妹、祖父母和他們的孩子、父母孩子的孩子(侄系),且僅限於上下七代範圍內的親屬關係。

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()