20160226 014.JPG

 

“Bahukārā, bhikkhave, brāhmaṇagahapatikā tumhākaṃ ye vo paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhepi, bhikkhave, bahukārā brāhmaṇagahapatikānaṃ yaṃnesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ, bhikkhave, aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā ’’ ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati ——
 

1、‘‘ Sāgārā anagārā ca, ubho aññoññanissitā; Ārādhayanti saddhammaṃ, yogakkhemaṃ anuttaraṃ.


2、‘‘ Sāgāresu ca cīvaraṃ, paccayaṃ sayanāsanaṃ; Anagārā paṭicchanti, parissayavinodanaṃ.


3、‘‘ Sugataṃ [puggalaṃ (sī. ka.)] pana nissāya, gahaṭṭhā gharamesino; Saddahānā arahataṃ, ariyapaññāya jhāyino.


4、‘‘Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ; Nandino devalokasmiṃ, modanti kāmakāmino”(Itivuttaka Bahukārasutta)


“諸比庫!婆羅門及居士為爾等之大援助者,彼向爾等供養衣服、團食、坐臥處、疾病之藥品資具等;諸比庫!雖然爾等亦為婆羅門及居士之大援助者;不論如何,初善、中善、後善指示彼等之法,具義、具文使彼等知無比類圓滿清淨之梵行。如是,諸比庫!相互支持和合,將橫斷瀑流(caturogha:四種瀑流,亦即四種漏:欲漏、有漏、見漏和無明漏。),為正滅苦而住梵行。”――《小部·如是語·多益經》

 

此經中要點見以下偈頌:

1、在家人和出家人彼此利益,圓滿學修;


2、出家人從在家人處得到袈裟、飲食、藥物和住所;


3-4、在家人居俗家,謀生,持戒,行持正道;追隨智慧圓滿的聖者,善修持,聽從聖者之言,有淨信,可隨意願(投生天界)享受快樂。


此經闡明:在家人護持僧人,提供如袈裟等必需品;比庫傳授佛法以惠益在家人。雙方都在相關的修行中熏習,相互攜手、共同離苦。


以此,出家人接觸在家人,在家人親近出家人,如紐帶般相互聯結是必要的。如果比庫們不接受在家人的幫助,會很難開展沙門的修持,也會導致比庫群體的逐步消失,進而佛陀的教法將會終結。為確保佛陀教法延續,比庫的行儀也應取得在家人的認同。


比庫不應以獲取所需為目的取悅在家人,或刻意維持過度的、非良性的接觸;不宜因有所需求便與在家人交往過密,或視需要與在家人共同享樂、分擔憂愁;也不宜協助或參與在家人的活動。


有些出家人美其名曰:“不親近在家人,如何續佛慧命?出家人怎麼生活?”當知長期持續如此的關係,對在家人和出家人都將會造成危害。事實上,維持此種關係的比庫之所以能得到在家人的善待,並非出於對他持戒等素質的恭敬,而是視其為朋友關係,想求他辦事。在家人的道德水準會因此減損。


供養時以僧人持戒等素質為考量,如此施主才會得到功德。與在家人維持過度互動的比庫,會在教法中逐漸墮落,有時會完全失去沙門的身份。因此,與在家人過度接觸對比庫一方甚至危害更大。為了闡明比庫應與在家人維持何種交往方式,如來開示“如月之道”(Candūpamāpaṭipadā)。


Candūpamā, bhikkhave, kulāni upasaṅkamatha – apakasseva kāyaṃ, apakassa cittaṃ, niccanavakā kulesu appagabbhā. Seyyathāpi, bhikkhave, puriso jarudapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā – apakasseva kāyaṃ, apakassa cittaṃ; evameva kho, bhikkhave, candūpamā kulāni upasaṅkamatha – apakasseva kāyaṃ, apakassa cittaṃ, niccanavakā kulesu appagabbhā(Kassapa saṃyutta)


“比庫們!你們要像月亮那樣接觸在家人,收攝身心,常如後輩,對居士不傲慢,就像將身和心分開的局外人。不要讓內心陷入居家世俗。比庫們!任何人窺探枯井、懸崖,或深水的堤岸時,都會身心後傾以避免掉落;同樣的,與在家人接觸也應如月亮般將身和心分開,收攝身心。”――《相應部·迦葉相應·月喻經》


月亮每日變化,所以它每天都以全新的面目出現於這個世界。高懸空中的月亮終日在變化,對任何人都沒有特殊的情執或依戀,對月亮而言,每個人都一樣。比庫應如月亮一般,如局外人一樣,對任何居家或寺廟之人,或是熟知多年的人,都沒有任何特殊的情執或黏著。比庫不應變成干涉和安排在家人工作的活動家。不應由於“他是我的施主、此人給我種種幫助或此人給我某些東西”,而對任何在家人存有任何依附。比庫接觸居士群體,要始終保持收攝身心,避免對在家人的黏著。如同從深井取水時,身體後傾,謹防墜落。應如是接受在家人的佈施,此乃被佛陀等聖者所讚歎的“如月之道”。


另一點值得比庫省思的是,有些比庫認為:“在家人必須護持我們。”基於這種愚蠢的想法,當在家人的供養微薄時,他們感到傷心和憤怒,並指責、辱駡在家人。有的比庫將還俗怪罪於無人護持。在家人沒有護持比庫的義務,大家都是自願出家的。因此,每個人都應照顧好各自的生活。因在家人不護持而指責他們,或是對他們發火,實在愚蠢。比庫接受在家人的佈施,“知足”是他的義務。佛陀亦如是宣說:


“Yo hi koci, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati – ‘dentuyeva me, mā nādaṃsu; bahukaññeva me dentu, mā thokaṃ; paṇītaññeva me dentu, mā lūkhaṃ; sīghaññeva me dentu, mā dandhaṃ; sakkaccaññeva me dentu, mā asakkacca’nti. Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti, no bahukaṃ…pe… lūkhaṃ denti, no paṇītaṃ… dandhaṃ denti, no sīghaṃ, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Evarūpo kho, bhikkhave, bhikkhu na arahati kūlūpako hotuṃ.”


“比庫們!凡任何比庫以這樣的心前往諸家:‘請他們施與我,不要不施與;請他們施與我許多,不要一點點;請他們施與我勝妙的,不要粗劣的;請他們迅速地施與我,不要緩慢地;請他們恭敬地施與我,不要不恭敬地。’比庫們!當那位比庫以這樣的心前往諸家時,如果他們不施與,比庫因為那樣被激怒,他以其因緣而感受苦、憂;施與一點點而不是許多……(中略);施與粗的而不是勝妙的……;緩慢地施與而不是迅速地,比庫因為那樣被激怒,他以其因緣而感受苦、憂;不恭敬地施與而不是恭敬地,比庫因為那樣被激怒,他以其因緣而感受苦、憂,比庫們!這樣的比庫不值得成為前往諸家者。”――《相應部·迦葉相應·月喻經》


此經說明,如果比庫接觸在家人,認為在家人不應僅供養比庫一點點,而必須很多;不應供養難吃的,而要美味的;必須馬上給,不能遲疑;必須以恭敬心供養。如果在家人不供養他,或只給一點,或供養難吃的食物,或供養不及時,或沒有恭敬心,這會傷害他,他將因此而難過。當知此種比庫“不適合”接觸在家人。“不適合”意為“不適合出家”。


此經中如來教導,比庫接觸在家人時,他知道:“這些人沒有義務供養我,讓那些想供養的人供養;不想給予的人不給;想禮敬的人禮敬;不想禮敬的人不禮敬。”如此省思的比庫適合接觸在家人,也適合出家。以此事實,比庫應摒棄錯誤的思惟,不要認為在家人理當護持我們、禮敬我們。當知出家生活不是為了在家人(而設立的),比庫如果因為在家人不護持而墮落是愚蠢的。


有些比庫認為:“這些是我們的施主,他們只應供養我們的寺廟。”並將其視做自己人,在家人卻並無此心。因此,那些視這些在家人為自己人,只應供養自己的比庫,實在可笑。在家人不會被任何比庫束縛,他們會根據自己的意願在任何地方做供養。


發現信徒沒有顧及所在村莊的寺廟,反倒跑去其他地方做供養,比庫因此憤怒,遷怒於那些得到供養的比庫;告訴全世界那些比庫破戒,對他人態度惡劣,幹壞事,這樣的自讚毀他對比庫而言是非常不適當的。所有在家人都有供養的自由意願。佛陀曾說:“Yattha pasīdati tattha dātabbaṃ.”“如果你對一個地方滿意,就應在那裡做供養。”如果任何施主為求功德,歡喜供僧,所有的比庫也應自由地接受。因此,比庫們不應視任何信徒為自己人,期望他們只供養自己。信徒無論在何地供養誰,比庫都應隨喜。


“Yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati --‘labhantu lābhakāmā, puññakāmā karontu pana puññānī’ ti yathāsakena lābhena attamano hoti sumano, evaṃ paresaṃ lābhena attamano hoti sumano; evarūpo kho, bhikkhave, bhikkhu arahati kulāni upsaṅkamituṃ.”


“比庫們!如果哪位比庫前往諸家時,在諸家,心不被黏著、不被抓住、不被縛結――‘令想要利養的得到!令想要福德的作福德!’――他以別人的利養為悅意的、快樂的,如同以自己的利養為悅意的、快樂的,比庫們!那樣的比庫值得前往諸家。”――《相應部·迦葉相應·月喻經》


雖然比庫不應貪著在家人,但也不能忘記這些供養我們袈裟等資具的信徒所具備的優秀品德。比庫應心懷感恩,這是高貴的品質。出家人不應將自己的物品贈予在家人、(幫在家人)走使帶信及看護病人,這會減損在家人的信心。若要對在家人表示感謝,比庫只應做開示佛法等適當的事。如來也教導了如何回饋在家人,如以下偈頌:


“Gihīnamupakarontānaṃ, niccamāmisadānato; Karotha dhammadānena, tesaṃ paccūpakārakaṃ.”(Buddhavaṃsa aṭṭhakathā)


“在家人常在物質上幫助(我們);教他們佛法,以此幫助他們。”――《〈佛史〉義注》


“Desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti.”(Mahāvagga mahākhandhaka)


依據《律藏·大品·大犍度》,如來指出:教導在家人佛法是比庫的責任,無論比庫的需求是否被滿足。比庫教導純淨的佛法,它初善、中善、後善,它實用,在任何方面都圓滿,展示高尚情操。如來說仍有眾生內心只餘少許污垢,但因無緣聽聞法而墮落。因此,比庫的責任就是教導所有人佛法,無關對方是否供養。
 

 

講法應注意事宜

“Na kho, ānanda, sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ, ānanda, dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo. Katame pañca? ‘ Anupubbiṃ kathaṃ kathessāmī ’ ti paresaṃ dhammo desetabbo;‘ pariyāyadassāvī kathaṃ kathessāmī ’ ti paresaṃ dhammo desetabbo; ‘ anuddayataṃ paṭicca kathaṃ kathessāmī ’ ti paresaṃ dhammo desetabbo; ‘ na āmisantaro kathaṃ kathessāmī ’ ti paresaṃ dhammo desetabbo; ‘ attānañca parañca anupahacca kathaṃ kathessāmī ’ ti paresaṃ dhammo desetabbo. Na kho, ānanda, sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ, ānanda, dhammaṃ desentena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo.”


“阿難!教導他人法是不容易的。阿難!教導他人法者自身內準備五法後,(才)能教導他人法,哪五法呢?‘我將要說有次第的談論。’(才)能教導他人法,‘我將要說看見理趣的談論。’(才)能教導他人法,‘我將要緣於憐憫而說。’(才)能教導他人法,‘我將不為財而說。’(才)能教導他人法,‘我將不傷害自己與他人後而說。’(才)能教導他人法,阿難!教導他人法是不容易的。阿難!教導他人法者自身內準備這五法後,(才)能教導他人法。”――《增支部·五集·妙法品》


解經:“阿難!教導他人法是不容易的。阿難!教導法之人,自身必須具備五個條件才能為他人說法。哪五個條件呢?應依照諸如佈施與持戒等主題而次第教導法;應表達事實而教導法;應以解脫眾生離苦的悲心教導法;應不為財施而教導法;應以不損毀自己和他人的美德為目的而教導法。”


此經指出教授佛法時,教授者心中不應有任何雜染;應系統地講解原因並舉例;不期待物質利養、提高知名度或改善自己(的生活)。說法只為眾生離苦,不存攻擊他人的意圖。只有當說法者懷有如此善意時,法之教說才會純淨。以下如來解釋了何為講法清淨:


“Yo hi koci, bhikkhave, bhikkhu evaṃcitto paresaṃ dhammaṃ deseti – ‘ aho vata me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyu ’ nti; evarūpassa kho, bhikkhave, bhikkhuno aparisuddhā dhammadesanā hoti.


Yo ca kho, bhikkhave, bhikkhu evaṃcitto paresaṃ dhammaṃ deseti – ‘ svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhīti. Aho, vata me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ ājāneyyuṃ, ājānitvā ca pana tathattāya paṭipajjeyyu ’ nti. Iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti, kāruññaṃ paṭicca anuddayaṃ paṭicca anukampaṃ upādāya paresaṃ dhammaṃ deseti. Evarūpassa kho, bhikkhave, bhikkhuno parisuddhā dhammadesanā hoti.”


“比庫們!凡比庫以這樣的心教導法:‘願他們從我這裡聽法;願他們聽法後可以接受;願他們善待我。’這樣的比庫講法是不清淨的。”


“比庫們!凡比庫以這樣的心教導法:‘法乃世尊所善說,是自見的,無時的,來見的,導向(涅槃)的,智者們可各自證知的。法實在應聞,聞後應了知,了知後應如實執行。’如此源於法之善性、發自悲憫,乃講法清淨。”――《相應部·迦葉相應·月喻經》
 

 

比庫們不應接觸的人

“Idhekacco vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayaṃ vuccati agocaro.”(Sāriputta sutta niddeso)


“(什麼叫‘非行處’呢?)這是指有些人或是去妓女的所在處,或是去寡婦的所在處,或是去未婚女人的所在處,或是去閹人的所在處,或是去比庫尼的所在處,或是去酒店的所在處,或習慣與國王、大臣、外道及外道弟子進行不適當的交際。又或有人結交、親近、侍奉(如下)這樣的家庭:對於比庫、比庫尼和男女居士,他們是無信者,無淨信者,不願供給其需要者,惡口怒駡者,願其無利者,願其有損者,願其不安樂者,願其不從執著中解脫者。以上(這些)就是‘非行處’。”――《〈沙利子經〉義釋》


如上所說,比庫們不應接觸妓女、成年未婚女、黃門(閹割者)、比庫尼和酒肆;不應與國王、大臣、異教徒及其信徒有不當的交際;不應結交那些侮辱比庫、比庫尼、優婆塞(男性在家信徒)和優婆夷(女性在家信徒)的人。
 

 

與女性來往

優婆夷(女性在家信徒)對比庫最具信心,亦幫助良多。由於她們的護持,佛法得以延續。然而,也正是女人,常常成為比庫墮落的根源。教法中因女人而退墮的比庫已有很多,不僅限於普通比庫,甚至已有禪定、可以淩空飛行的人,亦因女人而墮落。


因此,比庫和女人來往必須極其謹慎。比庫不應拒絕善護持的女施主,但(如何)與她們保持來往是一件非常嚴肅的事。在佛陀快要般涅槃時,阿難尊者請法――


阿難:“世尊!我們應如何與女人相處?”

如來:“Adassanaṃ Ānanda”,即“阿難!你們最好不要看女人。”

阿難:“尊者!如果我們看到了,該如何做?”

如來:“Anālāpo Ānanda”,即“阿難!如果看見,不交談是有益的。”

阿難:“世尊!如果女人和我們說話,該怎麼辦?”

如來:“Sati Ānanda upaṭṭhapetabbā.”即“阿難!應攝持正念。”


“Etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā. ”(Bhāradvājasuttaṃ)


“來!比庫們!你們對如母親般年紀的女人,應該現起她是母親的心;對如姐妹般年紀的女人,應該現起她是姐妹的心;對如女兒般年紀的女人,應該現起她是女兒的心。”――《相應部·處相應》


依據以上建議,“攝持正念”指:當與自己母親同齡的女性交談時,將她看作你的母親;當與自己姐妹同齡的女性交談時,將她看作你的姐妹;當與自己女兒同齡的女性交談時,將她看作你的女兒。與女性接觸時若無正念攝持並越界,從下面的故事能看到其危險和嚴重後果:
 

過去有位比庫尼和比庫在舍衛城雨安居,兩人是母子關係。他們歡喜能時常見到對方,母親常常去找兒子,兒子亦常常找母親,以此建立起對彼此的信任。隨著時間流逝,兒子不再感覺對方是自己的母親,母親不再感覺對方是自己的兒子;最後,他們行邪淫,兩人都失去了出家的身份。比庫們發現此事並告知如來,如來隨即如此開示:


“Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṃ socanti itthirūpavasānugā..


Nāhaṃ, bhikkhave, aññaṃ ekasaddampi…pe…ekagandhampi… ekarasampi… ekaphoṭṭhabbampi saman-upassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthiphoṭṭhabbaṃ. Itthiphoṭṭhabbe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṃ socanti itthiphoṭṭhabbavasānugā.


Itthī, bhikkhave, gacchantīpi purisassa cittaṃ pariyādāya tiṭṭhati; ṭhitāpi…pe… nisinnāpi… sayānāpi…hasantīpi… bhaṇantīpi… gāyantīpi… rodantīpi…ugghātitāpi… matāpi purisassa cittaṃ pariyādāya tiṭṭhati. Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya –‘ samantapāso mārassā ’ ti mātugāmaṃyeva sammā vadamāno vadeyya – ‘ samantapāso mārassā ’ti.”


“比庫們!我不見有任何一種色,如女人的身體般令男人貪染、捆綁、昏頭、沉醉無法自拔。比庫們!貪染女人的身體,被束縛、落入執著,會痛苦很久。


“比庫們!我不見有任何一種聲音如女人的聲音般令男人貪染、縛綁、昏頭、沉醉無法自拔。女人的氣味…女人的味道…觸摸女人…(中略)。比庫們!貪染女人的觸感,被束縛,落入執著,會長久痛苦。


“比庫們!當走路時,女人持續遍取男人的心;當坐著時,……(中略)當躺臥時,……(中略)當笑時,……(中略)當說話時,……(中略)當唱歌時,……(中略)當哭泣時,……女人被傷害時,……(中略),已死時……(中略)。比庫們,女人就是魔的陷阱!”――《增支部·五集·蓋品第5 經》


女人(本質)如此,比庫和她們接觸時應萬分謹慎。一些新比庫會問:“如果我們不做任何越軌之事,與女性說話、給她們東西、或接受她們的東西,何患之有?”起初他們這樣做,僅僅出於取樂,沒有考慮未來(的後果)。但是,比庫繼續如此,心中愛欲會不自覺地生起,逐漸地、不自覺地增強。


Kāmacchandanīvaraṇaṃ, bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ.(Bojjhaṅga Saṃyutta)


“比庫們!愛欲蓋是盲目的作者,無眼的作者,無智的作者,令慧滅者,惱害的伴黨,非涅槃的導向者。”――《相應部·覺支相應》

 

淫欲的增強讓比庫盲目,正如佛陀所說:
 

“比庫們,淫欲蒙蔽眾生,無法成就智慧,令人愚癡;淫欲摧毀智,伴隨苦,它不導向涅槃;淫欲使他不見未來潛在的危險,因此他盲目,不能理解老師、戒師的教導;他不能明白其他真誠之友的建議,好言相勸者反倒成了他的敵人。


“淫欲者常於修行中墮落,還俗,離開;無法如願;苦不得盡;待生命結束時方恍然大悟。”如來還指出與女性接觸有如下危險:


‘‘Sallape asihatthena, pisācenāpi sallape; Āsīvisampi āsīde, yena daṭṭho na jīvati. Natveva eko ekāya, mātugāmena sallape; Muṭṭhassatiṃ tā bandhanti, pekkhitena sitena ca.”(Aṅguttara nikāyo pañcakanipāta)


“寧願與持劍斷頭者談話,寧願與食人惡鬼談話,寧願身觸一咬即死的毒蛇口,就是不要與女人一對一談話;她們的一顰一笑,會捆縛你的心,令你失念!”――《增支部·5 集·55 經》


阿拉漢大長老帕拉帕裡亞亦如此說:


“Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā; Itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.

Itthisotāni sabbāni, sandanti pañca pañcasu; Tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.

So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo;

Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.”


“那些被女人的身體、女人的聲音、女人的觸感和女人的味道吸引過去的人會經受各種苦。女人的美麗等感覺催發男人的貪欲,流入他們的五根門。如他能提起正念並躲避,他便是精進的人,是一個為自己創造福祉的人,一個安住於法中的人,一個善巧的人,一位智者。”

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(0) 人氣()