讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。
*****
為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。
每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~
歡迎大眾下載聽聞~~
誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~
Sādhu! Sādhu! Sādhu!
第二十一品.雜品 Pakiṇṇakavagga
290.若棄於小樂,得見於大樂。
智者棄小樂,當見於大樂。
Mattāsukhapariccāgā , passe ce vipulaṃ sukhaṃ;
Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.
291.施與他人苦,為求自己樂,
彼為瞋繫縛,怨憎不解脫。
Paradukkhūpadhānena, attano sukhamicchati;
Verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.
292.應作而不作,不應作而作,
傲慢放逸者,彼之漏增長。
Yañhi kiccaṃ apaviddhaṃ, akiccaṃ pana kayirati;
Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
293.常精勤觀身,不作不應作,
應作則常作,觀者漏滅盡。
Yesañca susamāraddhā, niccaṃ kāyagatā sati;
Akiccaṃ te na sevanti, kicce sātaccakārino;
Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.
294.殺愛欲母與慢父,殺剎帝利族二王,
破王國殺其從臣,趨向無憂婆羅門。
Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;
Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.
295.殺愛欲母與慢父,殺婆羅門族二王,
殺其虎將第五疑,趨向無憂婆羅門。
Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;
Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.
296.喬達摩弟子,常善自醒覺,
無論晝與夜,彼常念佛陀。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.
297.喬達摩弟子,常善自醒覺,
無論晝與夜,彼常念達摩。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.
298.喬達摩弟子,常善自醒覺,
無論晝與夜,彼常念僧伽。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.
299.喬達摩弟子,常善自醒覺,
無論晝與夜,彼常念於身。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.
300.喬達摩弟子,常善自醒覺,
無論晝與夜,常樂不殺生。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.
301.喬達摩弟子,常善自醒覺,
無論晝與夜,心常樂禪定。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, bhāvanāya rato mano.
302.出家愛樂難,在家生活難,非儔共住苦,
輪迴往來苦,故不應往來,隨從於痛苦。
Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;
Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;
Tasmā na caddhagū siyā, na ca dukkhānupatito siyā.
303.正信而具戒,得譽及財者,
彼至於何處,處處受尊敬。
Saddho sīlena sampanno, yasobhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.
304.善名揚遠方,高顯如雪山。
惡者如夜射,雖近不能見。
Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā.
305.獨坐與獨臥,獨行而不倦,
彼獨自調御,喜樂於林中。
Ekāsanaṃ ekaseyyaṃ, eko caramatandito;
Eko damayamattānaṃ, vanante ramito siyā.
留言列表