讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。
*****
為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。
每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~
歡迎大眾下載聽聞~~
誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~
Sādhu! Sādhu! Sādhu!
第九品.惡品 Pāpavagga
116.應急速作善,制止罪惡心。
怠慢作善者,心則喜於惡。
Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;
Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.
117.若人作惡已,不可數數作;
莫喜於作惡,積惡則受苦。
Pāpañce puriso kayirā, na naṃ kayirā punappunaṃ;
Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.
118.若人作善已,應復數數作;
當喜於作善,積善則受樂。
Puññañce puriso kayirā, kayirā naṃ punappunaṃ;
Tamhi chandaṃ kayirātha, sukho puññassa uccayo.
119.惡業未成熟,惡者以為樂;
惡業成熟時,惡者方見惡。
Pāpopi passati bhadraṃ, yāva pāpaṃ na paccati;
Yadā ca paccati pāpaṃ, atha pāpo pāpāni passati.
120.善業未成熟,善人以為苦;
善業成熟時,善人始見善。
Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati;
Yadā ca paccati bhadraṃ, atha bhadro bhadrāni passati.
121.莫輕於小惡,謂我不招報,須知滴水落,
亦可滿水瓶,愚夫盈其惡,少許少許積。
Māvamaññetha pāpassa, na mantaṃ āgamissati;
Udabindunipātena, udakumbhopi pūrati;
Bālo pūrati pāpassa, thokaṃ thokampi ācinaṃ.
122.莫輕於小善,謂我不招報,須知滴水落,
亦可滿水瓶,智者完其善,少許少許積。
Māvamaññetha puññassa, na mantaṃ āgamissati;
Udabindunipātena, udakumbhopi pūrati;
Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.
123.商人避險道,伴少而貨多;
愛生避毒品,避惡當亦爾。
Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano;
Visaṃ jīvitukāmova, pāpāni parivajjaye.
124.假若無有瘡傷手,可以其手持毒藥,
毒不能患無傷手,不作惡者便無惡。
Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ;
Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.
125.若犯無邪者,清淨無染者,
罪惡向愚人,如逆風揚塵。
Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.
126.有人生於母胎中,作惡者則墮地獄,
正直之人昇天界,漏盡者證入涅槃。
Gabbhameke uppajjanti, nirayaṃ pāpakammino;
Saggaṃ sugatino yanti, parinibbanti anāsavā.
127.非於虛空及海中,亦非入深山洞窟,
欲求逃遁惡業者,世間實無可覓處。
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā.
128.非於虛空及海中,亦非入深山洞窟,
欲求不為死魔制,世間實無可覓處。
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccu.