讀誦者簡介: 亓麗櫻居士(藝人甄秀珍),參加過許多國外(身心靈)靈修課程,閱讀了許多靈修方面書籍。2001年因緣際會前往緬甸旅遊,開啟了禪修之旅;每個月進入禪林禪修及協助禪師修復新舊古老佛塔近一千座也固定在內觀中心禪修。2011年開始自學巴利文,同時閱讀佛教佛史近兩年,開始編寫第一本巴利課誦經裝本及製作CD利於大眾聽誦閱讀。2013年進入佛研所於高明道老師座下學習天城體巴利以及許多巴利文聖典。至今已製作過智行尊者課誦錄音/ MP3、聖法大長老(善見尊者唸頌)台灣禪修正直寺課誦本錄音/MP3、雷瓦達尊者課誦錄音/ MP3、以及製作雷瓦達尊者多年台灣禪修營開示MP3。亦參與校對多本巴利文經典。2018年錄製佛陀教育基金會出版的《法句經貝葉本》國語讀誦光碟。至今持續學習中……"。

*****

為顧及有些長者可能不識字,卻想聽聞法句或背誦,故邀請法友麗櫻-JJ(甄秀珍)居士為本書錄製語音檔,讓有意願練習背誦法句或想常複習法句的法友,能利用聽聞的方式加強記憶。在此特別感恩麗櫻的布施供養,發心與大眾結善緣,所有錄音及光碟印製費用,她全數獨自承擔,如此勞心勞力對此書貢獻,讓小尼深受感動。

每天讓自己這樣靜下心來聽聞一品,也能獲得清淨的功德~~

歡迎大眾下載聽聞~~

 

誠心祝願麗櫻能因此善行善心功德,早日證得涅槃道果~~

 

Sādhu! Sādhu! Sādhu!

 

 

 

第一品.雙品 Yamakavagga


1. 諸法意先導,意主意造作。若以染污意,
   或語或行業,是則苦隨彼,如輪隨獸足。

   Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
   Manasā ce paduṭṭhena, bhāsati vā karoti vā;
   Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.


2. 諸法意先導,意主意造作。若以清淨意,
   或語或行業,是則樂隨彼,如影不離形。

   Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
   Manasā ce pasannena, bhāsati vā karoti vā;
   Tato naṃ sukhamanveti, chāyā va anapāyinī .


3. 彼罵我打我,敗我劫奪我,
   若人懷此念,怨恨不能息。

   Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;
   Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.


4. 彼罵我打我,敗我劫奪我,
   若人捨此念,怨恨自平息。

   kkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;
   Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.


5. 於此世界中,從非怨止怨,
   唯以忍止怨,此古聖常法。

   Na hi verena verāni, sammantīdha kudācanaṃ;
   Averena ca sammanti, esa dhammo sanantano.


6. 彼人不了悟:我等將毀滅。
   若彼等知此,則諍論自息。

   Pare ca na vijānanti, mayaṃ ettha yamāmase;
   Ye ca tattha vijānanti, tato sammanti medhagā.


7. 唯求住淨樂,不攝護諸根,飲食不知量,
   懈惰不精進,彼實為魔伏,如風吹弱樹。

   Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;
   Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ;
   Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.


8. 願求非樂住,善攝護諸根,飲食知節量,
   具信又精進,魔不能勝彼,如風吹石山。

   Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;
   Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;
   Taṃ ve nappasahati māro, vāto selaṃ va pabbataṃ.


9. 若人穿袈裟,不離諸垢穢,
   無誠實克己,不應著袈裟。

   Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;
   Apeto damasaccena, na so kāsāvaṃ arahati.


10.若人離諸垢,能善持戒律,
   克己與誠實,彼應著袈裟。

   Yo ca vantakasāvassa, sīlesu susamāhito;
   Upeto damasaccena, sa ve kāsāvaṃ arahati.

 

11.非真思真實,真實見非真,
   邪思惟境界,彼不達真實。

   Asāre sāramatino, sāre cāsāradassino;
   Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.


12.真實思真實,非真知非真,
   正思惟境界,彼能達真實。

   Sārañ ca sārato ñatvā, asārañ ca asārato;
   Te sāraṃ adhigacchanti, sammāsaṅkappagocarā.


13.如蓋屋不密,必為雨漏浸,
   如是不修心,貪欲必漏入。

   Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;
   Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.


14.如善密蓋屋,不為雨漏浸,
   如是善修心,貪欲不漏入。

   Yathā agāraṃ suchannaṃ, vuṭṭhī na samativijjhati;
   Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhati.


15.現世此處悲,死後他處悲,作諸惡業者,
   兩處俱憂悲,見自惡業已,他悲他苦惱。

   Idha socati pecca socati, pāpakārī ubhayattha socati;
   So socati so vihaññati, disvā kammakiliṭṭham attano.


16.現世此處樂,死後他處樂,作諸善業者,
   兩處俱受樂,見自善業已,他樂他極樂。

   Idha modati pecca modati, katapuñño ubhayattha modati;
   So modati so pamodati, disvā kammavisuddhim attano.


17.現世此處苦,死後他處苦,作諸惡業者,
   兩處俱受苦,現悲我作惡,墮惡趣更苦。

   Idha tappati pecca tappati, pāpakārī ubhayattha tappati;
  ‘‘Pāpaṃ me katan’’ ti tappati, bhiyyo tappati duggatiṃ gato.

 

18.現世此處喜,死後他處喜,修諸福業者,
   兩處俱歡喜,現喜我修福,生善趣更喜。

   Idha nandati pecca nandati, katapuñño ubhayattha nandati;
  ‘‘Puññaṃ me katan’’ti nandati, bhiyyo nandati suggatiṃ gato.


19.雖多誦經集,放逸而不行,
   如牧數他牛,自無沙門分。

   Bahumpi ce saṃhita bhāsamāno, na takkaro hoti naro pamatto;
   Gopova gāvo gaṇayaṃ paresaṃ, na bhāgavā sāmaññassa hoti.


20.雖誦經典少,能依教實行,具足正知識,除滅貪瞋癡,

   善淨解脫心,棄捨於世欲,此界或他界,彼得沙門分。

   Appampi ce saṃhita bhāsamāno, dhammassa hoti anudhammacārī;
   Rāgañca dosañca pahāya mohaṃ, sammappajāno suvimuttacitto;
   Anupādiyāno idha vā huraṃ vā, sa bhāgavā sāmaññassa hoti.

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(1) 人氣()