57591523_1144156652433549_5728658234449854464_o.jpg

 

1.在第一次結集的經中早已多次出現《阿毗達摩》這個名詞:DN.33(段落345)、DN.34(段落360)、MN.32(段落337)、MN.69(段落173)、MN.103(段落38)、AN.3.141、AN.3.142、AN.3.143、AN.5.79、AN.6.60、AN.9.22、AN.10.17、 AN.10.18、 AN.10.50、 AN.10.98、 AN.11.14

2.在《巴利律藏》小品五百〔結集〕犍度的攝頌中記載佛教第一次結集就有結集三藏:(PTS.p.2.293)

Upāliṃ vinayaṃ pucchi, suttantānandapaṇḍitaṃ;
Piṭakaṃ tīṇi saṅgītiṃ, akaṃsu jinasāvakā.

元亨寺版中譯:
律問優波離,經問賢阿難,勝者之弟子,以結集三藏。

3.《巴利律藏》附隨第3卷記載佛宣說了包含論藏阿毗達摩在內的三藏:(PTS.p.5.86)

Te desayanti saddhammaṃ, dukkhahāniṃ sukhāvahaṃ;
Aṅgīraso sakyamuni, sabbabhūtānukampako.
Sabbasattuttamo sīho, piṭake tīṇi desayi;
Suttantamabhidhammañca, vinayañca mahāguṇaṃ.

元亨寺版中譯:
彼〔諸佛〕拔苦、與樂,宣說正法, 一切眾生之慈愍者,一切有情之最尊者,獅子之鴦耆羅娑釋迦牟尼,宣說三藏,有經、論及大功德之律。

4.本生經第一卷紀載釋迦牟尼佛前世還是菩薩時曾經追隨憍陳如佛、弗沙佛、迦葉佛出家學習包含阿毗達摩藏的三藏:

(1)憍陳如佛  燃燈世尊之後,經一阿僧祇劫,憍陳如佛出世。佛行三度弟子之集會。第一集會一兆人,第二集會百億人,第三集會九億人。爾時菩薩為轉輪王 , 名甚勝者。向佛及一兆比丘眾行大施食。佛向菩薩預言:「汝未來世,當得作佛。」彼聞佛說法,以國事托付大臣等而出家。彼學三藏,得八定及五神通,修禪不怠, 生梵天界。 
(Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi…………PTS.p.1.30)

(2)弗沙佛  此佛之後,有弗沙佛之出世。此佛亦三次行弟子之集會,第一集會六百萬,第二集五百萬,第三集三百二十萬比丘。爾時菩薩名已勝者王,棄大王國,於佛處出家。學三藏,為大眾說法,完成戒波羅蜜,佛亦向彼預言。 
(Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ…………PTS.p.1.40-41)

(3)迦葉佛  此佛之後,有迦葉佛之出世。佛亦有一次弟子之集會,集三萬之比丘。爾時青年菩薩名光護,通達三種吠陀奧義,善知地上與天界,為陶器師作瓶之友。彼與其友俱詣佛所,聞法話而出家,精進努力,修學三藏,遂行大小義務,為佛教添加光彩。佛亦授彼預言。 
(Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi eko sāvakasannipāto…………PTS.p.1.43)

5.菩薩成佛後第四七日後花了七天在菩提樹之西北方的「寶之家」思考阿毗達摩的內容:

第四七日  於第四七日間,天人等在菩提樹之西北方設「寶之家」,佛於此處結踟趺坐,詳察導人入涅槃及一切物根源之阿毗達摩藏,經過七日。其後通阿毗達摩諸人為兩種說明,即:「寶之家乃作寶之家,或謂佛會得七論之處為寶之家。」此二說明,於此處皆為相應,兩者均可採用。自此以來,其處被稱之為「寶家之祠」。
(Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu…………PTS.p.1.78) 

6.世尊在舍衛城時,接受外道的挑戰顯現雙神變。事後,世尊去到三十三天,坐在晝度樹下的無垢白石座上,以雨季三個月的時間向從一萬個世界前來集會的諸天神開示阿毗達摩。為了維持其色身,佛陀每天都會下到人間的北俱盧洲托缽。托完缽後他就去到阿耨池邊用餐。法將舍利弗尊者每天都會去到那邊聽佛陀講解他在天界所講的概要。在從世尊處學得該法之後,舍利弗尊者再把它教給他的五百位弟子。如是即成立了論藏的傳承。
(本生經故事483、法句經第181偈故事)

舍利弗尊者因精通阿毗達摩,乃能依《逐步經》(MN.111)所述方法修觀,之後,聽了佛陀開示《長爪經》(MN.74)而證得阿羅漢果

中部32經《牛角大經》(MN.32 Mahāgosiṅgasuttaṃ)紀載(莊春江老師中譯,下同):

「目犍連學友!怎樣的比丘能輝耀沙羅樹林園呢?」
「舍利弗學友!這裡,兩位比丘說阿毗達摩之論,他們互相問答,當互相問答時,他們回答不中斷,他們的談論是依法進行的。舍利弗學友!這樣的比丘能輝耀沙羅樹林園。」

“ Kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā”ti?
“Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā”ti.

中部111經《逐步經》紀載:

世尊這麼說:
  「比丘們!舍利弗是賢智者;比丘們!舍利弗是大慧者;比丘們!舍利弗是廣慧者;比丘們!舍利弗是捷慧者;比丘們!舍利弗是速慧者;比丘們!舍利弗是利慧者;比丘們!舍利弗是洞察慧者,比丘們!舍利弗半個月觀逐步法之觀,比丘們!在那裡,這是舍利弗的逐步法之觀:
  比丘們!這裡,舍利弗從離欲、離不善法後,進入後住於有尋、有伺,離而生喜、樂的初禪,凡在初禪中的法:尋、伺、喜、樂、一心,觸、受、想、思、心,欲、勝解(決心)、活力、念、平靜、作意,他的那些法逐步地被確定,那些法生起被知道、出現被知道、滅沒被知道,他這麼了知:『這些法確實是這樣,不存在後出現,存在後消失。』他在那些法上以離被限制之心住於不接近、不排斥、不依止、不執著、自由、離縛,他了知:『有更上的出離。』以多修習那個,他就[確認]有像這樣[更上出離]的存在。
…………

Bhagavā etadavoca–
   “Paṇḍito, bhikkhave, sāriputto; mahāpañño, bhikkhave, sāriputto; puthupañño, bhikkhave, sāriputto; hāsapañño, bhikkhave, sāriputto; javanapañño, bhikkhave, sāriputto; tikkhapañño, bhikkhave, sāriputto; nibbedhikapañño, bhikkhave, sāriputto; sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.
“Idha, bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro– tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti– ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
…………

如果這不是阿毗達摩,甚麼才是阿毗達摩?
(註:經教法有時會跨入論教法的領域,例如本經。《人施設論》則是論教法跨入經教法領域的例子。)

 

 

 

 

文章來源: 羅慶龍臉書

 

 

 

 

 

 

 

 

arrow
arrow
    全站熱搜

    聖小尼 發表在 痞客邦 留言(4) 人氣()